SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ The Gauridigambara Prahasana The following may be cited as illustrations for Häsyaraga. Manaka disapproves the marriage and says: मा कौमारमपेतु तिष्ठतु चिरं पत्या विना किं ततो मण्डूकादिकमन्नमत्तु पितरावाराध्य तद्वेश्मनि । दिग्बासा विकृताकृतिः फणिफणाफूत्कारपोरश्विता भस्माक्तो व पुनर्मया वरतया नेयो भगिन्याः कृते । Lord Śiva requests: ___अये ! गौरीसहोदर ! अये गिरिजासोदर्य ! अये पार्वतीसगर्थ्य ! अये हिमवत्तनूज ! अये मैनाक ! न वयमुपेक्षामर्हामः । सर्वथा शीतलप्रकृतेः खलु हिमवतस्त्वं पुत्रः । कथमस्मान् सन्तापमसि ?... तत्सर्वथा कारुण्येन वर्तितुमर्हसि । Nandi expresses his anxiety: नन्दी (सलज्जमधोमुखः)-सखे ! भृङ्गिरिटे ! एतादृशी वरयात्रा न दृष्टपूर्वा नापि श्रुतपूर्वा । यदि हिमवान् कन्याप्रदः स्वामिनमिमं मण्डपादपसारयेत्तदा किं स्यात् मण्डपप्रवेशावसरे नारी सहस्रेण परिवार्यमाणस्य यदि मान्मथो विकारः स्यात् तदा च किं स्यात् उत्पादितवेरः खल्वयं • मन्मथो लब्धावसरः कथं सहिष्यते कथं वास्मान्न पयिष्यति ? . . Narada describos the marriage ceremony: . ब्रह्मा चैवं वाक्यमुवाच ओमद्य वैशाखकृष्णपौर्णमास्यां तिथौ......ओमद्य वैशाखशुक्लामावास्यां तिथौ ओमद्य वैशाखशुक्लकृष्णोभयपञ्चदश्यां तिथी काश्यपगोत्रस्य शाण्डिल्यगोत्रस्य काश्यपावत्सारनैध्रुवेति त्रिप्रवरस्येति वाक्यनिष्ठा ब्रह्मणोऽपि नाभूत् । ....... - ततो ब्रह्मा तथैव वाक्यमारभत ओमद्य गोत्ररहितस्य प्रवरहीनस्य पितृपितामहहीनस्याशातवर्णविभागस्यानेककन्दरावतो हिमवतः पुत्रीं गौरीनाम्नीमिमां कन्यां सालङ्काराय दिगम्बराय गोत्ररहिताय निःप्रवराय पितृपितामहप्रपितामहहीनाय विरूपाक्षाय कपालिने पत्नीत्वेन तुभ्यमहं सम्प्रददे इति वाक्यश्रवणानन्तरं सन्तुष्टो दिगम्बरः ॐ स्वस्ति इत्यभिधाय गौरीशिरसि हस्तं विनिहितवान् । It can be said that the Gauridigambara Prahasana violates the concepts of Sanskrit Prahasana, It is well known that according to the theory of Sanskrit Rupaka the heroine in a Prahasana is a courtesan, and the hero, á hypocritic Brahmin or ascetic. Lord Siva and Gauri, universally accepted as the Father and Mother of the world are presented here as the hero and heroine of this Prahasana. Sankara Miśra praiscs Lord Siva in the beginning of his works and strangely enough, makes him the target of laughter. The Prahasana reminds us of a similar tincident in Kumārasambhava where Śiva in the guise of Batu abuşes himself for Sambodhi-X. 12 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy