SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Jain Education International II SUBHASITAS OF CHITTAPA 1. अच्छिन्नमे खलमलब्धदृढोपगूढम् अप्राप्तचुम्बनमवीक्षितवक्त्रान्ति । कान्ताविमिश्रवपुषः कृतविप्रलम्भसंभोगसख्यमिव पातु वपुः स्मरारेः ॥ 2. कण्ठच्छायमिषेण कल्परजनीमुक्त समन्दाकिनीरूपेण प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पानलम् । भूषा पन्नग के लिपान कपटादे कोनपञ्चाशतं वातानप्युपसंहरन्नवतु वः कल्पान्तशान्तौ शिवः ॥ 3. कल्पान्ते शमितत्रिविक्रम महाकालबद्ध स्कुर च्छेषस्तन सिंह पाणिनखर प्रोतादिकोलाभिषः । विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन् धीवरतां गतोऽस्यतु सतां मोहं महाभैरवः ।। 4. दिक्कालात्मसमैव यस्य विभुता यस्तत्र विद्योतते यत्रामुष्य सुधीभवन्ति किरणा राशेः स यासामभूत् । “यस्तत्पित्तमुषः सु योऽस्य विषये यस्तस्य जीवातवें बोढा यद्गणमेष मन्मथरिपोस्ताः पान्तु वो मूर्तयः ॥ 5. भृत्यै वोsस्तु कपालदाम जगतां पत्युर्यदीया लिपि क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाराम् । विश्वं स्त्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यतेऽशिष्यते भागैराशिषु रंस्यतेत्स्यति जगन्निर्वेक्ष्यति यामिति ॥ 6. मातस्तेधरखण्डनात्परिभवः कापालिकाथोऽभवत् स ब्रह्मादिषु कथ्यतामिति मुहुर्बाल्याद्गुहे जल्पति । गौरी हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां चतुरस्य निष्फलपरावृत्तिश्चिरं पातु वः ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy