SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Biswanath Bhattacharyå hā Caitraratha bā vāpi hā Mandakini ha priye / ity artā vilapanto 'pi gāṁ patanti divaukasaḥ // [Saundara-Nanda, 11/50] krstvā gāṁ paripālya ca śrama-śatair ašnoti sasya-śriyam yatnena pravigāhya sāgara-jalam ratna-śriyā kridati / satrūņām avadhūya vīryam işubhir bhunkte narendra-śriyam tad vīryam kuru śāntaye viniyatam vīrye hi sarvardhayaḥ // [Saundara-Nanda, 16/98] nityam sa supta (i)va yasya na buddhir asti nityam sa matta iva yo dhịtiviprahīna (h) [Sāriputra-prakaraṇa, fig. no. (K) 1, obverse side, 1. 4] But there are some pedantic and enigmatic verses in Asvaghosa's : kāvyas. Some examples might be cited below avendravad divy ava sa svad arkavad guņair ava śreya ihāva gām ava / avāyur āryair ava sat-sutān ava śriyaś ca rājann ava dharmam atmanah // [Buddha-carita, 11/70] In this verse the same verb-form "ava" in lot-hi has been used nine times in nine different senses, viz., i) kānti, ii) dīpti, iii) prīti, iv) icchā, (v) raksaņa, vi) avāpti, vii) vặddhi, viii) ālingana and ix) yācana. babhūva sa hi samvegaḥ śreyasas tasya vỉddhaye / dhātur edhir ivākhyāte pathito kşara-cintakaiḥ 11. [Saundara - Nanda, 12/9) himāri-ketudbhava-sambhaväntare yatha dvijo yāti vimokşayams tanum himāri-satru-kşaya-satru-ghātane tathāntare yāhi vimokşayan manaḥ || [Buddha-carita, 11/71) [himāri=śaitya-satru agni; ketu=patākā: himāri-ketu--dhüma; tadudbhava=megha: tat-sambhava=vrsti, dvija=arani-dvaya-jāta agni; himäri- śaitya-satru sürya; tac-satru=tamas; tat-kşaya=tamo-naśa; tacšatru=vighna; tad-ghātana=vighna-pradhvamsa.2 ] ekam vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca/ prapa tri-vargam bubudhe tri-vargam jajñe dvi-vargam prajahau dvi-vargam || [ Buddha-carita, 2/41] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy