SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Biswanath Bhattacharya tad apy ayuktam na hi sā kadăcin mayā vina gacchati pankajāni // (Rāmāyaṇa, 3/63/14] Sa padma-rāgam vasanam vasānā padmānanā padma-dalāyatākşi padmā vipadmā patiteva Laksmīh Šušosa padma-srag ivatapena / [Saundara-Nanda, 6/26] kācit padma-vanad etya sapadmā padma-locanā / padma-vaktrasya pārśve 'sya padma-śrīr iva tasthuși // [Buddha carita, 4/36] 4) tataḥ sa madhyam gatam amśumantam jyotsna-vitānam muhur udvamantam / dadarśa dhimān bhuvi bhānumantam gosthe vrşam mattam iva bhramantam // [Rāmāyaṇa, 5/5/3] tau deva-dārūttama-gandhavar tam nadi-sarah-prasravaņaughavantam / ajagmatuh kañcana-dhātumantam devarşimantam Himavantam āśu // [Saundara-Nanda, 10/5] Here we desist from citing further instances. Moreover, the śānta-rasa synthesis of the Maha-Bhārata has exercized an unmistakable influence on Aśvaghoşa's kāvyas. On the Maha-Bhā. rata Anandavardhana says : tataś ca śānto raso rasāntarair mokşa-lakṣaṇaḥ puruşārthaḥ puruşārthāntarais tad-upasarjanatvenā 'nugamyamāno 'ngitvena vivaksā-visaya iti Mahā--Bharata-tātparyam su-vyaktam evāvabhāsate / . [Dhvanyaloka, Uddyota IV] Ašvaghoşa also adopts the Mahā-Bhārata siddhānta when he declares :ity eşā vyupaśāntaye na rataye mokşārtha-garbhā křtiḥ ...... tattvam kathitam iha mayā mokṣaḥ param iti / tad buddhvă śāmikam yat ted avahitam ito grāhyam na lal tam [Saundara-Nanda, 18/63a & 64bc) The word "alita" in the above quotation stands for i) Sủngāra-rasa, ii) guna and iii) alankāra in the light of Abhinavagupta's explanation of the same term in Ānandavardhana's 1/2 Vịtti which might be cited here for a safe reference as follows : ....... lalita-Śabdena guņālankārānugraham āha I. The above evidences would suffice to give some fair idea of the considerable influence of the Rāmāyana and the Māhā-Bhārata on Asvaghoa'ss Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy