SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः १४ २७१ ४०९ ६८ ३५४ यामीति प्रियपृष्टायाः २१८ लक्ष्मीकपोलकान्त. या श्रुता हृदि तापाय २६७ लक्ष्मीपयोधरोत्सेध० ५३३ युक्ताहारविहारस्य २९० लक्ष्मीसम्पर्कतः सोऽयं ६०४ येन केनचिदाच्छन्नो २९८ लक्ष्मीः सुवर्णरूपाऽपि येन पाषाणखण्डस्य ४४९ लग्नः शिरसि शीतांशु येनाक्षरसमाम्नायमधि लघितः कवयः स्थाने येनैवाम्बरखण्डेन ४८८ लज्जावतः कुलीनस्य धनं ५६ ये प्रातस्ते न मध्याह्ने लतां पुष्पवन्तीं स्पृष्ट्वा ५६७ येषां पुत्रा न विद्वांसो ५१८ लवणं क्षिप्यते यत्र २४३ येषां प्राणिवधः क्रीडा लिम्पतीव तमोऽङ्गानि ६३७ योनौ कर्मणि बीजे च ३८५ लुब्धस्तब्धोऽनृजु मूर्खः यो यत्पश्यति तन्नेत्रे २६५ लूनः खलीकृतः क्षुण्णः ४५० यो यमर्थ प्रार्थयते ३३९ वक्रतां बिभतो यस्य रतसंमर्दविच्छिन्नो वत्स यन्न त्वयाधीत ४६८ रत्नभित्तिषु संक्रान्त ६२९ वनानि दहतो वह्नः रत्नाकरः समुद्रोऽभूत् ४९४ वने प्रियमपश्यन्ती ५७५ रवेरेवोदयः श्लाघ्यः ५३४ वने रतिविरक्तस्य रसनाने त्रयो वेदाः ४२९ वनिताचित्तचपला० ३२५ रसनानेषु नीचानां ४३२ वयसः परिणामेऽपि रागान्नितान्तरक्तेन २२५ वरमुन्नतलागुलात्. ३०० राजन् तवासिपत्रस्य वराकः स कथं नाम राजन् त्वमेव पातालम् वरं मौरजिकस्यापि राजानमपि सेवन्ते १५३ वरमश्रीकता लोके राजेति नामतः कामम् १३१ वर्जयेत्कासवान् चौर्य ३७७ रूपातिशयकर्तृणां प्रतिच्छब्दो २५९ वर्जयेद्विदलं शली ४२३ २१८. सु. व. १०४२ । २७६. सु. व. १२२५ । ४४९. शा. प. १०९८ । २७१. सु.व. १२३०। ४८८. सु.को. १३३० । ३८५ सु.व. २४२३ । २६५. सु.व. १२२२ । ३३९. शा. प. १४३६. सु. व. २६४५, ८९५१। ६२९. शा.प. ४०२३. दण्डिकवेः । ५३४. शा.प. ७३७, सु.व. ५४० । २५९. सु.व. १२०९। ५३३. स. क. २१५. गणाध्यक्षस्य, शा. प. २७८. । ६०४. सू. मु. ३२.२ प्रकाशवर्षस्य सु. व. ९२० प्रकाशवर्षस्य । ५६. शा. प. ३९६, सु. व. ३१७१ । ५६७. सू. को ११२७। ६३७. 'स. मु. ६९.३. विक्रमादित्यस्य, शा. प. ३६०३ विक्रमादित्यमेण्ठयोः; सु. व. १८९० विक्रमादित्यस्य. । ६७. सु. व. ३७३ भगवद्वयास मुनेः । ६८. शा. प. ३६४ । ३७३. शा.प. ४८८, सु. व. २६८२ । ५७५ सु.व. १६४८ । ३२५. सु.व. १७२६ महामनुष्यकस्य । ३००. शा.प. ४९३ । ६०१ शा.प. ११३६, सुव. ५१९ जयवर्धनस्य । ० ० ० ० ० ० ० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy