SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः ५८३ ४८४ १९१ २८९ २९९ ६०२ ४४१ २४० ५३७ २३९ २५७ १८९ ३७२ १४३ ५४५ ४८९ ५८ ११३ १०३ बभूव गाढसन्तापा बहवः पङ्गवोऽप्यत्र नराः बहुनात्र किमुक्तेन बाले ललामलेखेय बुद्धतत्त्वस्य लोकोऽयं बोद्धारो मत्सरग्रस्ताः ब्रह्माण्डसंपुटं भित्वा भक्ते द्वेषो जडे प्रीतिः भण्डपण्डितयोर्मध्ये भयमेकमनेकेभ्यः भवतस्तुल्यतामेति भवावकेशी यदि वा भिद्यन्तेऽनुप्रविश्यन्ते भीतः पलायमानो वा भीष्मग्रीष्मतुसन्तापशून्य भूत्या स्निग्धोदरं भूभृद्धशप्रभृतानां भूर्भुवः स्वर्बिभ्रतीनां भूमयो बहिरन्तश्च भूरुहां भूमुजां प्रायः भृशं शुशुभिरे शुभैः भूभेदिभिः सकम्पोष्ठैः मत्तेभकुम्भनिर्भेदकठोर ४४६ मत्तेभकुम्भनिर्भेदरुधिर मद्गुणान्वीक्ष्य मायासीत् मध्यदिनार्कसंतप्तः मध्यदेशात पुनः काञ्चीदेशं मध्यस्थोऽपि जगच्छार्या मध्येनैकेन तन्वङ्ग्याः क्षामेण मनः प्रकृत्यैव चलं मनः प्रहलादयन्तीभिर्मदं मन्त्रिणां भिन्नसन्धाने मन्दास्त्वां नोद्धरन्तीति मन्यामहे महचिह्न मन्ये नेत्रपथं तस्यां मन्ये वास्तव्यमेवासीत् मम कामशराघातैव्रणिते मया बदरलुब्धेन मयि जीवति यत्तातः मयूरारावमुखरां प्रावृष मरणावधयः स्नेहाः मरौ नास्त्येव सलिलं महातरुर्वा भवति महिम्नामन्तरं पश्य मा गाः पान्थ प्रियां मात्रां यस्योपजीवन्ति ६४५ २१७ ११९ २४२ ३३७ ४५५ ४२८ ५८४ ५२ ३८९ ११७ २०१ ६२७ ६१७ ३१७ ६२८ ३११ ४६१ ४५६ ९४ २८. ७८३. सु.व. १७९१ भट्टबाणस्य । ४३६. सु.व. २२५४. राजपुत्रार्गटस्य. । ४८४. सू.मु. ४८-४ वररुचेः; शा.प. ३५०६ वररुचेः । सु.व. १४३४ वररुचेः । १९१. शा.प. ३२९३. । ५८३. सु.व. १७९१ भट्टबाणस्य । ४७. सु. व. १३९ । ५४५.सू.मु. ८९.२७, शा.प. ३४१, सु.व. ३२२ आनन्दवर्धनस्य । ११३. सु.को. १४१९। १.३. सु.व २४५९ । ४६०. सू.मु. २८-३ ४७ सुव. १३९. । ५४५. सू. मु. ८९.२९, शा.प. ३४१, सु. व. ३२२६ आनन्दवर्धनस्य। ११३. सु. को १४१९ । १०३. सु. व. २४५९, । ४६०. सू. मु. २८-३, सु. व. ४९३. भल्लटस्य। ३३७. शा. प. १९३६; सु. व. २६५४ । ८५. शा. प.५००। ३१. सु. व. १७३२ भदन्तक्षेमवृद्धेः। ३११. सु. व. ५८३ चीआकस्य । २९९. सु. व. ५८७. ।२४०. सु. व. १२१५. । २३९. सु. व. १२०१ । २५७. सु व. १२०६ हर्षदेवस्य । २१७.सू. मु. ४९-३।२४२. सु.व. १२२४.। ४५५. सु. व. ७८७ । ४६१. शा. प. ११५०, सु. व ७३८ । ४५६ सु. व. ७४४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy