SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सुक्तिरत्नकोषः ४३७ २८५ द्वाविमौ पुरुषौ लोके पर० ५५८ न मे दुःखं प्रिया दूरे २५१ द्वाविमौ पुरुषौ लोके सुखिनौ । ५५९ न युक्तं स्वच्छमध्यानां द्वाविमौ पुरुषो लोके सूर्य ५५५ न सदश्वा कशाघात ४३१ द्वाविमौ पुरुषौ लोके स्वर्ग न स प्रकारः कोऽप्यस्ति ४१५ द्वाविमौ सर्वलोकानां नागुणी गुणिनं वेत्ति ५०९ द्विजसंगतिमासोदा सर्वो २१६ नात्युच्च शिखरो मेरोः धनमस्तीति वाणिज्य ३८८ नापृष्टः कस्यचित्ब्यात धर्मार्थकाममोक्षाणां ३८४ नाभेयः पातु वो यस्य धर्मार्थकामहीनस्य ५५३ नायातः सामदानाभ्या मति धरित्र्यां त्रीणि रत्नानि नारायणायितं देव त्वया १३४ धातस्तातविरुद्धोऽपि ४१४ नाल्पीयसि निबध्नन्ति धाता यदि न चक्षुष्मा २०८ नासीत् नास्ति वा नारी १८७ धिग्दैवं लोचने स्वच्छे ४१२ नित्यमाचरतः शौचं कुर्वतः . न केवलं मनुष्येषु ४११ निदाघे पुटपाकेन जलौघेन १४६ नक्रः स्वस्थानमासाद्य ३३१ निद्राभङ्ग कथाच्छेदं नखदन्तक्षते क्षामे ४८१ निद्रामप्यभिनन्दामि न खानिता पुष्करिण्यो ४७० निधानमिव मात्सर्यम ७३ न जाने संमुखायाते निपतन्ति न मातङ्गाः न पालयति मर्यादा निभृतं निशि गच्छन्त्याः ६१८ न पुत्रः पितरं द्वेष्टि ४६४ निर्णेतुं शक्यमस्तीति नपुंसकमिति ज्ञात्वा १९३ निर्माय खलजिह्वाग्रं न प्रस्रवन्ति गिरयो निवृत्ताकाशशयना नभः कर्पूरगौराभ ९७ निलीयमानैश्च खगैः ३२० न मानेन न दानेन १५६ निशाकरकरस्पर्श ६३९ ५५८. शा.प. १५४६ । ५५९. शा. प. १५४७ । ५५५ शा प. १९३३ । ५६१.शा.प. १५४९.। २१६. सू.मु. ५३-२० लक्ष्मणस्य ; सु.व. १५१० लक्ष्मणस्य. । २०८. सु. व. १४५७. । ४१२. शा.प. ४४७.; सु.व. ३१५६.। ४११. शा.प. ४४४ ; सु.व. ३१११ रविगुप्तस्य । ३३१. सु.व. ९५४. । ४८१. सु. व. १४३ । ६५०. स.क. ९६० अमरोः; शा.प. ३५२२; सु.व. २०३८ । ६०७. सू.मु. २७-३ भागवतामृतदत्तस्य ; सू.व. ८५३ भागवतामृतदत्तस्य । ४६४ शा.प. १४६४ । १९३. स.को. ४७८ धर्मकी; शा.प. ३४५१, सु व. १२३२. । ५७७. सु.व १६९५. महामनुष्यस्य. । १५६. सु.व. २७७३1 २५१. शा.प. ३४५६; सु.व ११९३ वाल्मोकिमुनेः । ४३१. सु व. २२६५ शुष्कटसुखवर्मसूनोविद्याधरस्य । ४३७. सु. व. २२६०.। ४७५. सु.को. ८४२ ; सु.व. १४२५. । १३४. सु. व. २४२७ । ५५. सू मु. ७-६, शा. प. २११; सु.व. ४९६ । १५१. शा.प. ४१३४ । ३०६. सु. व. ५८४, चीआकस्य । ४९९ सू.मु. ५३.-५७ । ६२. सु.व. ३७६ भट्टपृथ्वीधरस्य । ६०७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy