SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 142 Ludwik Sternbach 5. कितैरद्य कुतोपरे ब्रज वन किंवा त्वया न श्रुतं पज्यन्ते शठमत्सरिप्रभृतयः कर्णेजपाः सेवकाः॥ (Sardalavikrndita metre). vs 3072 (a. (?) Magha), (V. Kav p. 70 and vi). दारिद्यानलसंतापः शान्तः संतोषवारिणा । याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥ (Sloka) ŚP 406 (a. Māghakavi), BhPr 282 (a. Māgha), PrC 81 (a. Māgha), BhPr 103(a. Bana), VS 504 (a. Bhatta Pradyumna) (cd) दीनाशाभाङ्गजन्मा तु/केनायमुपशाम्यतु PrC. (d) को नाम पश्यतु (for केनो ) vs; केनोपशाम्यते BhPr 103 6. न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः । अन्त्येष्वपि च जातानां वृत्तमेव विशिष्यते || (Sloka) SRHt 197.111 (a. Magha) 7. नक्तन्दिवोपात्तघटाम्बुसेकैः संवर्धितः केसरपादपोऽयम् । मामेव सन्तापयति श्रितो हे कृतज्ञतां रक्षति कः पलाशो ॥ (Upajati metre; Indravajra and Upendravajrā) PV 749 (a. Māgha) (b) संवर्धित PV (MS) नारीनितम्बफलके प्रतिबध्यमाना हंसीव हेमरशना मधुरं ररास । तन्मोचनार्थमिव नूपुरराजहंसचक्रन्दुरातमुखरं चरणावलमाः ॥ (Vasantatilaka metre) . VS 1561 (a. Magha) बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न विद्यया केनचिदुद्धत कुलं हिरण्यमेवाजय निष्फलाः कलाः ॥ (Vamsasthā metre) Auc ad 30 (No. 87) (a. Magha) 10. व्रजत व्रजत प्राणा अर्थिभिर्व्यर्थतां गतः । पश्चादपि च गन्तव्यं व सोऽर्थः पुनरीदृशः ।। (sloka) BhPr 283 (a. Māgha), PrС 84 (a. Māgha) (b) अर्थिनि व्यर्थतां गते Prc (c) हि (for च ) Prc (d) सार्थः (for सोऽर्थः) Prc Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy