SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Ašvaghoşa's Kävyas : An Alankarika Appraisal tasyā mukham padma-sapatnabhūtam paņau sthitam pallava-rāga-tämre / chāyāmapasyambhasi pankajasya babhau natam padmam ivoparistāt // [Saundara-Nanda, 6/11) dipo yathā nirvştim abhyupeto naivāvanim gacchati nāntarikşam 1 diśam na kārcid vidiśam na kamcit sneha-kṣayāt kevalam eti šāntim II evam kệti nirvştim abhyupeto naivāvanim gacchati nāntarikşam diśam na kamcid vidiśam na kāṁcit kleśa-k sayāt kevalar eti sāptim 11 [Saundara-Nanda, 16/28-29) (2) mālopamā .... hamsena hamsim iva viprayuktām tyaktām gajeneva vane kareņum / ārtām sanāthāṁ api nātha-hīnām trātum vadhüm arhasi darśanena 11 (Buddha-carita, 9/27] Kandarpa-Ratyor iva lakşyabhūtam Pramoda-Nandyor iva nidabhatam , Prabarşa-Tustyor iva pātrabhūtam dvandvaṁ sahāraṁsta madandhabhatam || [Saundara-Nanda, 4/8) (3) utprekşā .... dharmasya sākşād iva samnikarse na kaścid anyāya-matir babhuva | | [Buddha-carita, 10/6 cd] tapaḥ sākşād iva sthita[m[// (Buddha-carita, 16/23d] bhṛśam jajțmbhe yuga-dirgh-bāhur dhyātvā priyāṁ cāpam ivācakarsa || [Saundara-Nanda, 7/3 cd) (4) ananvaya .... idam babhäşe vadatām anuttamo yad arhati Śrīghana eva bhāşitum // [Saundara- Nanda, 18/49 cd] rajas-tamobhyāṁ parimukta-cetasas tavaiva ceyam sadşši kệtajñatā / (Saundara-Nanda, 18/52 ab] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy