SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ नेमिजिन चरित्र कुसुम जिम सूआलो रूप पीयूषपाणा, दवदहनि कराली होइ जेसे मरालो । विल इस बाली नेमिना नेह टाली, जणणि तई जि लाला कांई हूं तान पाली ||२३|| वरि सुकि विराधी सापि कालई जि साथी, वरि विसरि दाधी कंठन कांठवावी । सय... विषय विराधी भालडी पेढे सांधी, सखि गमइन गायूं चीता शाकि कमायूं, रुइ नहि निवायुं ताप दि फूलाचं ! असुख उयरि ध्याउ होयडल डींब जायूं | किसिउं मई कमायूँ एउ जं छह अमायूं ||२५|| इति विलापं श्रुत्वा यत् कृतं नेमिना तदाह दत्त्वा दानं ययौ नेमिज्जयन्ताद्विभूषणम् । सहस्राम्रवनं नामोपमानं नन्दनं वनम् ||२६|| श्रीनेमिनः परमसंयम राज्यलब्धि र्ज्ञानं च पञ्चममभून शिखरे यदीये । माद्यन्महोदयमया च महोदय श्रीः, **** श्रीमान्मुदेस्तु गिरिनार गिरीश्वरोऽयं ||२७|| इति नेमिचरित्रम् । ॥२४॥
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy