SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ भीमानातम् मेघाभ्युदयकाव्यम् श्रीशान्तिमरिकतचिसहितम् मथ मेषाभ्युदयकाव्यस्य वृत्ति क्रियते । तत्र चाय संबन्न । अनि मेषागमसमये प्रयास्व( प्रयियासु ) प्रियतम सर्वमिद काम्यपरिसमा सामान तत्र चाबोऽयं लोकः काचित्काछे प्रमुदितनदन्नीलकण्ठैमागे, ध्योमाटच्या प्रतिदिशमलं संचरन्मेपनाने । बद्धारम्भ वदति वनिता स्म प्रवासाय कान्द, कामश्चापं वहति हि तदा विस्फरत्सायच्या काचित् काचिदनिर्दिष्टनाम्नी वनिता कान्त भिवं पति फीक्षा पद्धारम्भ विहितप्रारम्भम् । किमर्थम् । प्रवासाय वेबसाता काले समये । कीराक्षे घनागे, धना निमिडा अगा वृक्षा परियम् समान प्रादितनदन्नीलकण्ठैः दृष्टशब्दायमानमयूरै । तथा सम्बस्न्मेषमाने - गान्तो मेघनागाः धनगजा यस्मिन् स तस्मिन् । कास्याम् माकाशारण्ये । कथम् । प्रतिदिर्श दिर्श विश प्रति बीप्साकाम I अलमस्यर्थे। करिणो हि अरण्ये भ्रमन्ति, भ्रमणतोऽस्म्यामिव । कामोऽना हि यतः तदा तस्मिन् मेक्का पार कवि ! विस्फुरत्सायकान्तं विस्फुरन्त बोतमानाः सायका काजामा मच [य]स्मिन् तत् । समारोपितबाणमित्यर्थ । मतोऽयम्यात्रिय सावल खं मेघानां सितयति प्रतिवमा महान निद्रा भत्रो समयक्षता मेवी दानाकार । जातोत्कण्ठा पथिकवनितामावभावो निर्म वातीन्द्राक्षामभवपक्तो वर्षयत् कामियम ॥२॥ खं मेषा । खमाकाशम् मानो वति पछि । विवति मोति । कीशी मुक्तनादा कृतगर्जितरवा । मेघाना कायाम् ! मान तामा IN हुखिी ततिः । पूर्वती विवधती भस्मसी । काम्। भि या !
SR No.520751
Book TitleSambodhi 1972 Vol 01
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy