SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आमुखम् । इद मेघाभ्युदयाभिध काव्य यमकैलितं, यद्यपि दुर्गम तथापि रसिकरवात रुचिकर वाचकानाम् । अस्मिन्काव्ये काचिद् वनिता वर्षमा मात्र स्किी प्रति वदति स्म । हे प्रिय ! अस्मिन्मेषकाले काम सशरं पापं पहनि । प्राची पवनोऽपि कामिकाम वर्धयन् वाति । नमसो मेघाच्छन्नत्वात् रानिदिमको दोन प्रतीयते । मयूर' केकाभि कान्ताविरहार्तमानस अपमुस भोति । पयोमुगा अध्वगानामाकुलं मनो दहति । स्वामिना विप्रयुक्ता प्रियां मोक्ने प्रकारे करण सायकैर्भिनत्ति । काऽपि स्त्री कान्तं विना श न लभते । मे गती या पदा का वियोगिनी अबला दुखे न पतति । । मत अस्मिन् समये बसवारि सस प्रयाणं करोतु त्वया न गन्तव्यम् इति । इद काव्यं भिन्नभिन्नश्छन्दोमिथितम् । अस्य कर्ता मानारमहीपति - चतुर्दशलिस्तशतान्यो मध्ये बभूव इति श्रूयते परन्तु तस्व काम्बानामुपरि रोकाकार शान्तिसूरि. यदा A-D-993-1047 मध्ये समबनि तदा काम्मका मामला ततः प्राचीन इति निश्चीयते । अनेन कविना वृन्दावननामक कान्यं गीतगोविन्दस्य टिप्पनी मातीमापाव टोका च व्यरचिषत । अमरकोशटीकाया रायमुकुट. (इ स. १५३५)मत्वको उल्लेलं करोति । गीतगोविन्दटीकाया स्वोपशायामयं माना: स्वं महामुर्व प्रकामपनि न अयं तप इति ज्ञायते । जैनसंस्कृतसाहित्येतिहासे मा. २५. ५११५१ तमे च हीरालाल रसिकदास महाशय. निर्दिशसि मत् मेषाम्पुदमन मुभारमोक्कान टीकायाः कर्ता लक्ष्मीनिवासः वृद्धगछरमालप्रमरिशिष. (वि.सं. १९९८). कीयटीकाया कविं सार्यकेलिनाम्ना वर्णयति, कदाचित् मानला दान भवेत् । अस्य कवे विषये भतीवाल्पं ज्ञायते । अस्व बन्दानका पत्राचार मेषाभ्युदयकान्यं तु अमकासकारात कारकुतं च पिते । सो भक्तिप्रधानकाव्ये शृङ्गाररसप्रधानकाम्ये प सिहस्तव्सल इशि अनुमीयते ।
SR No.520751
Book TitleSambodhi 1972 Vol 01
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy