SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ગુજરેશ્વર કુમારપાલદેવ ચૌલુક્યનુ દાનપત્ર [२] सनभूमी । इति चतुराघाटोपलक्षिता मूमिमेना । तथा द्वितीयस्थाने साजण क्षेत्रभूमि वि ४ भ २॥ धणसी[३] हक्षेत्रात् भूमि वि ०॥ उभय भूमि वि ४॥ भ २॥ [1] अस्या भूमेगघाटा यथा । पूर्वता(तो) गजगुस्केल्हणस कशासन[४] भूमौ सीमा । दक्षिणत ठाकुरमत्कशासनभूमि । पश्चिमनो ब्राह्मणमहसूयण सत्कशासनभूमी । उत्तरेत [4] कंथारावीग्रामसत्कगजमार्ग । इति चतुगघाटोपलज्ञिता भृमिमेनां चावगम्य तन्निवासिजनपदैर्मया दी[६] यमानभागभोगकरहिरण्यादिम सर्वदाजाश्रवणविधेयैर्भूत्वाऽमुष्मै समुपन(ने) तव्य । सामान्य चैतत् [७] पुण्यफल मत्वाऽस्मगजैग्न्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तनमदायो[5]यमनुम तव्य पालनीयश्च । [८] उक्त च भगवता व्यासेन । षष्टिवर्षसहस्राणि स्वर्गे निष्ठति भूमिद । आच्छे त्ता चानुमन्ता च तान्येव नरक [९] वसेत् । १ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्य वातिप्रतिमानि तानि को [१०] नाम साधु पुनराददीत । २ बहुभिर्वसुधा भुक्ता राजभि सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य [११] तदा फल ।३ सहस्रेण तडागानामन्यमेधशतेन च । गवा कोटिप्रदानेन भूमि हर्ता न शुध्यति ।४ विंध्या[१२] टवीप्वतीयासु शुष्फकोटरवासिन । कृष्णसर्पा. प्रजायते ब्रह्मदायापहा रकाः । ५ लिम्वित[१३] मिद शासन गौडकायस्थान्वयप्रसूतमहामात्यश्रीविद्यारामसुत भाक्षपट लिक ठ० श्रील (क्ष्म)[१४] णेन । दूतकोऽत्र महासाधिविग्रहिक ठ० शालिग इनि । श्रीकुमरपालदेवस्य ।
SR No.520751
Book TitleSambodhi 1972 Vol 01
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy