________________
डिसेम्बर - २०१५
१०३
७६. नवग्रहस्तम्भनकपार्श्वदेवस्तवः - सावचूरिः - क. - अज्ञात, सं. -
पं. अमृत पटेल; संस्कृत, १२ पद्य, स्तम्भनपार्श्वनाथ अने नवग्रहोनी एकसाथे स्तुति करतुं द्विसन्धान काव्य, आदि - जीयाज्जगच्चक्षुरपास्तदोषः, अन्त - मनश्चकोरप्रमदं तनोतु वः; प्रत - ला.द. विद्यामन्दिरगत -
जिनशतक-काव्यनी प्रतना अन्ते लखायेल; अङ्क ५८, पृ. ५-१४. ७७. रत्नाकरपञ्चविंशतिका - टीका अने स्तबकार्थ सहित - क. -
श्रीरत्नाकरसूरिजी, टीका - तपगच्छपति श्रीविजयसेनसूरिजी → श्रीकनककुशल गणि, स्त. - अज्ञात, सं. - सा. श्रीसमयप्रज्ञाश्रीजी; काव्य अने वृत्ति संस्कृत, टबार्थ गुजराती, श्लोक २५, वृत्ति ग्रन्थान ३०० श्लोक, स्तबक ग्रन्थाग्र ११० श्लोक, आदि - काव्य - श्रेयःश्रियां मङ्गलकेलिसद्म!, वृत्ति - हे नरेन्द्रदेवेन्द्रनताङ्घि० । नरेन्द्राश्चक्रवर्त्यादयो०, टबो - श्रेयःश्रियां - कल्याणलक्ष्मी, अन्त - काव्य - श्रीरत्नाकर! मङ्गलैकनिलय! श्रेयस्करं प्रार्थये; प्रत - शी.सं., ले. सं. १८१०, संघवी फतेचंद
सूरसंघ द्वारा पालनपुरमां लिखित; अङ्क ५८, पृ. १५-३२.. ७८. प्रश्नोत्तरशतम् - सटीकम् - क. - श्रीजिनवल्लभसूरिजी, टीका. -
अज्ञात, सं. - मुनि श्रीरत्नकीर्तिविजयजी, मुनि श्रीत्रैलोक्यमण्डनविजयजी; संस्कृत, १५८ श्लोक, प्रहेलिकामय रचना, आदि - क्रमनखदशकोद्यद्दीप्तदीप्तिप्रतानैः, अन्त - प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि; प्रत -
शी.सं., ले.सं. १६१८; अङ्क ५८, पृ. ३३-७९. ७९. अनेकान्ततत्त्वमीमांसा - क. - श्रीविजयनेमिसरिजी, सं. - मनि
श्रीत्रैलोक्यमण्डनविजयजी; संस्कृत, ४ अध्याय १६ पाद ३४७ सूत्रो, आदि - अथाऽनेकान्ततत्त्वमीमांसा, अन्त - तस्मादनेकान्तात्मकत्वमेव कान्तम्;
अङ्क ५८, पृ. ८०-९७. ८०. गङ्गातैलीदृष्टान्तः - क. - अज्ञात, सं. - मुनि श्रीरत्नकीर्तिविजयजी;
संस्कृत, गद्य, आदि - सत्यमेतत् देवानुप्रियाः! यद् यूयं वदथ...; अङ्क
५८, पृ. ९८-१००. ८१. सच्चायिकाबत्तीसी - क. - उपकेशगच्छीय मुनि श्रीजयरत्नजी, सं. -
म. विनयसागर; राजस्थानी, कडी ३३, र.सं. १७६४, श्रीदेवगुप्तसूरिजीनी