________________
डिसेम्बर २०१५
प्रत - विक्रमपुरमां सं. १८१५मां लिखित; अङ्क ५४, पृ. १४८-१४९. २७. नन्दीश्वरस्तोत्रम् - क. अज्ञात, सं. – श्रीविजयशीलचन्द्रसूरिजी; प्राकृत, २५ गाथा, आदि - वंदिय नंदियलोयं जिणविसरं, अन्त - इंदाणिरायहाणिसु बत्तीसं सोलस य वंदे; प्रत - श्रीधुरन्धरविजयजी-सङ्ग्रह, १ पत्र; अङ्क ५५, पृ. १-३.
-
२८. अजितशान्तिस्तोत्रम् - क. - पं. श्रीमेरुविजयजी → श्रीलावण्यविजयजी, सं. – श्रीविजयशीलचन्द्रसूरिजी ; प्राकृत, ४० गाथा, प्राचीन अजितशान्तिस्तोत्रना अनुकरणरूप रचना, आदि मेरुविजयविबुहाणं विबुहाणं जणिअवंछिअसुहाणं, अन्त - कुणउण्णयलावण्णं विहिअमहाणंदलावण्णं; श्री धुरन्धरविजयजी - सङ्ग्रह, २ पत्र; अङ्क ५५, पृ. ४-९. २९. पार्श्वनाथस्तवनम् (अजितशान्तिच्छन्दोरीत्या ) - क. – श्रीविजयदानसूरिजी → उपा. श्रीसकलचन्द्रजी, सं. - श्रीविजयशीलचन्द्रसूरिजी; संस्कृत, ३० श्लोक, आदि सिद्धं हृदयनिरुद्धं बुद्धध्यानैर्लताभिरिव वृक्षम्, अन्त गुरुविजयदान भद्रं शान्तिकरं सर्वदा लोके; प्रत .सं. १८२४, मुनि श्रीदानसौभाग्य द्वारा लिखित; अङ्क ५५, पृ. १०-१४. ३०. साधुश्रीपृथ्वीधरकारितजिनभुवनस्तवनम् * - क. – श्रीसोमतिलकसूरिजी, सं. श्रीविजयशीलचन्द्रसूरिजी संस्कृत, १६ श्लोक, आदि श्री पृथ्वीधरसाधुना सुविधिना दीनादीषूद्दानिना, अन्त - तान्यप्यन्यानि यानि त्रिदशनरवरैः कारिताकारितानि; प्रत श्रीधुरन्धरविजयजी-सङ्ग्रह, पत्र
१; अङ्क ५५, पृ. १५-२२.
३१. पार्श्वनाथसहस्त्रनामस्तोत्रम् - क. अञ्चलगच्छीय श्रीधर्ममूर्तिसूरिजी श्रीकल्याणसागरसूरिजी, सं. श्रीविजयशीलचन्द्रसूरिजी; संस्कृत, १३८
श्रीधुरन्धरविजयजी
श्लोक, आदि - पार्श्वनाथो जिनः श्रीमान् स्याद्वादी पार्श्वनायकः, अन्त - तस्य नाम्नि महालक्ष्मीरेधते सौख्यदायिका; प्रत सङ्ग्रह, पत्र ५, कर्ता द्वारा सुरतमां लिखित; अङ्क ५५, पृ. २३-३५. ३२. शीलोदाहृतिकल्पवल्ली - क. - वडतपागच्छीय श्रीजिनरत्नसूरिजी
* जुओ, अङ्क ६६, पृ. १६२
प्रत
-
-
-
९५
-