SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ विज्ञप्तिपत्रोनो स्वाध्याय १-६ ७. ८. १३. १४. अनुक्रम पं. श्रीशान्तिसुन्दरगणिलिखितं पत्रषट्कम् १. स्तम्भतीर्थस्थ-श्रीसोमसुन्दरसूरिं प्रति प्रेषितं पत्रम् २. श्रीदेलवाडास्थ-श्रीदेवसुन्दरसूरिं प्रति प्रेषितं पत्रम् ३. सिद्धपुरस्थ - श्रीदेवसुन्दरसूरिं प्रति प्रेषितं विज्ञप्तिपत्रम् ४. श्रीगुणरत्नसूरिं प्रति प्रेषितस्य पत्रस्यांऽशः ५. श्रीसाधुरत्नसूरिं प्रति प्रेषितस्य विज्ञप्तिपत्रस्यांऽशः ९ - १०. श्रीमेघचन्द्रमुनेः पत्रद्वयम् ११. १२. २५. २६. २० २८ ३२ ६. सिद्धपुरस्थ-श्रीदेवसुन्दरसूरिं प्रति प्रेषितस्य विज्ञप्तिपत्रस्यांऽशः ३७ श्रीविजयसेनसूरिं प्रति उपाध्याय - श्रीसत्यसौभाग्यस्य लेख: राजधनपुरस्थित श्रीविजयसेनसूरिं प्रति ४१ पं. श्रीमेरुविजयलिखितं विज्ञप्तिपत्रम् २७. ४९ ५८ पत्तननगरस्थ-श्रीविजयसिंहसूरिं प्रति मण्डपदुर्गस्थ श्रीमेघचन्द्रमुनेः पत्रम् ६९ पुरबन्दिरस्थ - श्रीविजयप्रभसूरिं प्रति राजनगरतः पण्डित श्रीनयविजयस्य लेख: श्रीविजयप्रभसूरिं प्रति पं. श्रीदर्शनविजयस्य महासमुद्रदण्डकमयो लेखः १५-१६. महोपाध्याय - श्रीयशोविजयगणिलिखितं लेखद्वयम् १७ - १८. पं. श्रीतत्त्वविजयस्य पत्रद्वयम् १९. २०. जीर्णदुर्गस्थ -श्रीविजयप्रभसूरिं प्रति सादडीनगरतो श्रीमेरुचन्द्रमुनेः पत्रम् श्रीपद्मानन्दमुनिलिखितो विज्ञप्तिलेखः समीनगरस्थ-तपगच्छपतिं प्रति सिद्धपुर-लालपुरतो श्रीविद्याविजयस्य पत्रम् २१. २२. २४. २३. श्रीजिनसुखसूरिं प्रति श्रीलब्धिविजयानां विज्ञप्तिः श्रीजिनलाभसूरिं प्रति वाचक - श्रीजीवनदासस्य लेख: श्रीलक्ष्मीचन्द्राचार्यं प्रति मुनिपरमानन्दस्य लेख: जेसलमेरुस्थ - श्रीलक्ष्मीचन्द्राचार्यं प्रति विक्रमपुरतो मुनिश्रीपरमानन्दस्य लेख: श्रीरामचन्द्रसूरिं प्रति श्रीरघुनाथमुने: पत्रम् (सं. १८८५) श्रीविजयचन्द्रसूरिं प्रति वाचक-श्रीविजयचारित्रस्य लेख: श्रीजिनसुखसूरिं प्रति उपा. श्रीविद्याविलासगणिनो लेख: 7 १ १ ९ Jain Educationa International For Personal and Private Use Only ७६ ८७ ९३ ९६ १०५ ११९ १२७ १२९ १३३ १३६ १३७ १३९ १४३ १४७ www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy