________________
२२२
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क
(५१)
Jain Educationa International
विज्ञप्तिपत्रम् (त्रुटितम् )
तथा प्रथाप्राप्तगुणैर्गुणाना-मप्याश्रयैस्तद्गणनामतीतैः । वैशेषिकं शैषिकवन्मतं ये, प्रमाणमार्गच्युतमादिशन्ति ॥१॥ श्रीहेमनाम्नः कविराजराजा, व्याजाद् विदूरे प्रणतान्वराजा । सुनीतिषु प्रीतिभृतोऽभिरूपाः, श्रीप्रीतिशब्दाद् विजयागुणाढ्याः ||२|| वैमल्यभाजो हृदये
-
यत्या-श्छायामनायासतया श्रयन्तः ।
प्राज्ञेषु मुख्या विमलेतिशब्दान् पदं दधाना विजयेति युक्तम् ||३|| श्रीमद्दुरूणां बहुभक्तिनार्या, स्तनोपपीडं सततावगूढाः । रूढास्तपोभिर्महतोदयेति - शब्देन युक्ता विजया जयन्ति ॥४॥ अब्धिः स्वरूपाद् विविधार्थलब्धेः स्तब्धेतरः श्रीगुरुपादलीनः । लब्धेः __पदात् श्रीविजयो नयानां निधिर्मतीनामवधिः कवीन्द्रः ॥५॥ सेवारसे वासितचेतसस्तद् - भाग्येन सौभाग्यपदा गणीन्द्राः । गणस्य भारोद्वहने फणीन्द्रा, दयादिनाम्ना विजयास्तथाऽन्ये ॥६॥ प्रतापपूर्वं विजया गणीशा, ज्ञातास्तथा ज्ञातचराभिधानाः । परेऽपि सर्वे मुनयो मदीया - नुनामकाप्रस्थितिभि: प्रमोद्याः ||७|| अत्रापि बुद्धास्सुविशुद्धबोधा, आनन्दपूर्वा विजयाभिधानाः । सत्तत्त्वतत्त्वाध्यवसायरक्ताः, श्रीतत्त्वपूर्वं विजयाः प्रवीणाः ॥८॥ छेका विवेकाद्यतिरेककार्ये, विवेकनाम्नो विजया हि धीराः । मेरुप्रभाः स्थैर्यविधासु विज्ञा, मेरोः पदात्ते विजयाः प्रसिद्धाः ||९|| मणिर्गणि तसुस्नवर्गे, सुरङ्गरङ्गाद् विजयो जय । जयादिनाम्ना विजयः सशोभः, सौभाग्यपूर्वं विजयः क्रियावान् ॥१०॥ पुण्योदयप्राज्यमतिः प्रतीतः, प्रज्ञाभिनीतो विजयो मतेश्च । रत्नत्रयीरत्नधरोऽथ रत्नाद्, वाचंयमोऽयं विजयः स्वनाम्ना ॥ ११ ॥
For Personal and Private Use Only
खण्ड २
—
www.jainelibrary.org