________________
फेब्रुअरी २०११
p. 230; Laghujātakavṛtti).
VS 1721 : samvvati 1721 pramitābde Proṣṭha-māsi sitetarapakṣe śrimati śriSthambhanatirthe aṣṭamyām karmavāṭyām surācārya-vāsareyam likhita (PrS No. 856 p. 230; Jambudvipaprajñapti). - Proṣṭha° could be an abbreviation of Prausthapada, recorded as one of the names of Bhadrapada in AC II.68 and Amarakosa.
१९३
VS 1721: samvvati 1721 pramitābde Pauṣa-māsi sitetara-pakṣe srimati śriSthambhatirthe sutirthe aṣṭamyām karmavāṭyām surācārya-vāsareyam likhita (PrS No. 857 p. 231; Jambudvipaprajñapti).
VS 1724: samvat 1724 Aśvina-sita 5 iti karmavāṭyām likhitā ... śriVallabhapure (Ahmedabad, L.D., Vijayadevasūri collection, vol. IV, Appendix No. 246; Devah prabhostotra).
VS 1731: samvat 1731 varṣe Poșa-vadi caturdasi karmavāṭyām... (PrS No. 919 p. 245; Siddhantacandrikā). VS 1745: samvat 1745 varṣe sake 1610 pra° Aśvina-māse śukla-pakṣe saptamyām karmavāṭyām ... (Ahmedabad, L.D., vol. I, No. 368; Rajapraśniya).
VS 1749:
samvat 1749 hāyane Maghā-māsāvadata-pakṣe oṣadhikāmtādhiṣṭhitāṣṭamikarmavāṭyām
....
śrimad14;
Ahammadāvāda-dramge (Tripathi No. Uttaradhyayanasūtra with Bhāvavijaya's commentary).
VS 1752: samvan-netrendriya-rṣindu (1752) pramite Madhau māsi navamyām karmavāṭyām śriVikramapura-madhye (Ahmedabad, L.D., vol. II, No. 3793; Devaprabhasūri's Pandavacaritra).
VS 1757: samvata 17 samyama giri Pandava mitem, varṣe varṣā dhūri māsākitem
(cali) māsa pahilo sarada ṛtu no asita pakṣa pralakṣae karmavați navami vāru vāra kavi mityukta e