SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०११ १४७ सदङ्गिनां भव्यप्राणिनां चतुर्गतिभ्रान्तिहर अत एव शिवङ्करः स्तात्-भवतु इत्यन्वयः ॥९॥ कृपालुविपश्चिद्भिः संशोध्यमेतत् । विद्वद्जनसङ्कीर्णे, अमृतचन्द्रसूरिसन्निधौ रचितः । जाग्रत्प्रभावजनिते, नेमीश्वरे मे मतिर्भूयात् ॥१॥ त्रिनेत्राङ्कविधुमितेऽब्दे (१९२३), कार्तिकमासस्य पूर्णिमासु तिथौ । बालूचरे पुरवरे, प्रकाशो रामचन्द्रर्षिणा ॥२॥ युग्ममिदम् । भविनामयं चिरं नन्दतु । इति चतुर्भुजाख्यश्रद्धालुकृत-नेमिजिनस्तुतेरयं प्रकाशः । C/o. सुरेन्द्रसूरि जैन पाठशाला झवेरीवाड, पटणीनी खडकी, अमदावाद-१
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy