________________
फेब्रुआरी २०११
१४७
सदङ्गिनां भव्यप्राणिनां चतुर्गतिभ्रान्तिहर अत एव शिवङ्करः स्तात्-भवतु इत्यन्वयः ॥९॥ कृपालुविपश्चिद्भिः संशोध्यमेतत् ।
विद्वद्जनसङ्कीर्णे, अमृतचन्द्रसूरिसन्निधौ रचितः । जाग्रत्प्रभावजनिते, नेमीश्वरे मे मतिर्भूयात् ॥१॥ त्रिनेत्राङ्कविधुमितेऽब्दे (१९२३), कार्तिकमासस्य पूर्णिमासु तिथौ । बालूचरे पुरवरे, प्रकाशो रामचन्द्रर्षिणा ॥२॥ युग्ममिदम् ।
भविनामयं चिरं नन्दतु । इति चतुर्भुजाख्यश्रद्धालुकृत-नेमिजिनस्तुतेरयं प्रकाशः ।
C/o. सुरेन्द्रसूरि जैन पाठशाला झवेरीवाड, पटणीनी खडकी,
अमदावाद-१