SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ आलोकिते तव विभो ! वदने दिनेश - नैशंतिशा जगति मोहमयी विलेशे । पुण्यप्रकाशरचितेन तमोव्ययेन सर्वर्तुसौहृदयुजा कमलोदयेन ॥३॥ सल्लोचनेषु घनतापभिदा रसालैः सारैः सुधामिव कुरन्नयनांशुजालैः । देवत्वदान[व?]सुधांशुरसौ निशान्त, आलोकि सेवकजनैः सुकृतीनकंतै ॥४॥ लावण्यकेलिलहरीललिते नवीने, वक्त्रे सुधासुरससुन्दर ! तावकीने । तृष्णातिरेकतरले नयने निलीये - होनन्ततापकलुषे त्यजतां मदीये ॥५॥ विस्मेरलोचनदले कमलानिवासे, निःसीम - सौरभभरे सुगुणावभासे । दृष्टिः सतां जिनपते ! वदनारविन्दे, नालीयते कथममन्दवचोमरन्दे ॥६॥ दूर्वकंनयनचन्दनचारुक्षिप्रं (?) राजद्विजालिरुचितन्दुलजालदीप्रं । सन्मङ्गलं दिशतु पुण्यफलाधिगम्यं, जैनेश्वरं वदनमक्षतपात्ररम्यं ॥७॥ नीलोत्पलामलदलायतनेत्रमानं, सद्दन्तभा कुसुमदामविराजमानं । पुण्यश्रिया लवणिमाम्बुभृदा सुलम्भ:, स्यान्मे शिवाय जिन ते मुखपूर्णकुम्भ ॥८॥ एवं मया वदनवर्णनया विभादे, हर्षाञ्चितेन विहिता विनुतिः शुभाले । याचे दयेव जिनराज दयां निधेहि, दृष्टिं प्रसादविशदां मयि सन्निधेहि ॥९॥ ॥ इति श्री पार्श्वनाथस्तोत्रं समाप्तमिति भद्रं भूयात् । कृतिरियं श्रीजिनराजसूरिणां ॥ १३० C/o. प्राकृत भारती १३ - अ, मॅन गुरुनानक पथ मालदीयनगर, जयपुर
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy