SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२८ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ तथा किट्टीकृत्योत्कटमपि किरन् पुद्गलमलं स्वयं स्वं पश्येयं स्थिरतरमनाः पारग ! कदा ? ॥३४॥ भवाभ्यासं हित्वा प्रबलमपि जित्वा रिपुबलं स्वसंवेदी भूत्वा सममपि विदित्वा वसुचयम् । तनोर्योगं मुक्त्वा शिवपदमुषित्वा त्रिजगतां यथाहं नाथ ! स्यां मम भव सहायोऽनघ ! तथा ॥३५॥ इत्थं मोक्षाध्वगानामभिलषितसुखोत्तानदाने वदान्यो देवेन्द्रवातवन्द्योऽद्भुतमहिमरमः श्रीमहावीरनेता । संसाराम्भोधिपारं प्रतिजिगमिषुणा रूपचन्द्रेण सान्द्रानन्दार्थं प्रार्थ्यमानो निखिलतनुभृतां भूयसे श्रेयसे स्तात् ॥३६॥ इति श्रीसाध्वाचारषट्विंशिका समाप्ता ।। संवत् १९६२ फागुणमासे बोरसदी लहिया शंकर वेंणीदास । समाप्तं । ग्रन्थाग्रं ७५॥
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy