________________
१९६
अनुसन्धान ५० (२)
aravimdam eva pamkajam iti.
20 PaņņU 81: sthāpanā-satyam nāma aksara-mudrā-vinyāsâdişu yatha māsako'yam kārsāpaņo'yam śatam idam sahasram idam iti.
21 PaņņU 81: nāma-satyam nāma kulama-varddhayann api kulavarddhana ity ucyate dhanam avarddhamāno 'pi dhana-varddhana ity ucyate, apaksas tu paksa iti.
22 PaņņU 81: rupa-satyam nama tad-guṇasya tathā rūpa-dhāraṇam rüpa-satyam, yathā prapancayateh pravrajita-rupa-dhāraṇam iti. Pann?, 257a: yathā dambhato gļhita-pravrajitarüpan pravrajito 'yam iti.
23 OKUDA (1975: 127) translates pratitya-satyā as ‘relative truth?
24 PaņņU 81: pratitya-satyam nāma yathā anāmikāyā dirghatvam hrasvatvam cêti, tathā hi tasyânamta-pariņāmasya dravyasya tat tatsahakāri-kāraņa-sannidhānena tat tad-rūpam abhivyajyata iti satyată. Panns, 257a uses the expression pratitya-āśritya, recourse to confirmation. PaņņV 11.17 gives the synonym apekṣā, consideration or regard.
25 PaņņU 81: vyavahāra-satyam nama dahyate girih galati bhājanam anudarā kanyā alomā eļiketi, giri-gata-tiņādi-dāhe loke vyavahāraḥ pravarttate, tathôdake ca galati sati, tathā sambhoga-jivaprabhavôdarabhāve ca sati, lavana-yogya-lomābhāve cêti.
26 PannU 81: bhāva-satyam nāma śukla balākā, saty api pamcavarņa-sambhave.
27 PaņņU 81: yoga-satyam nāma chattra-yogāc chattri danda-yogād danļity evam ādi.
28 Cf. UPADHYAYA (1987: 105–7) on Hemacandra's examples of upacāra, secondary meaning of a word based on similarity.
29 PaņņU 81: upamayı satyam nāma samudravat tadāgam.
30 The problem of the vagueness of the concept of 'heaps' is also addressed in the so-called sorites paradoxes attributed to Eubilides.
31 Thāņa 254 (4.102) distinguishes four types (aspects) of untruth defined in terms of equivocality or insincerity (aņujjuyatā <anrjukata>) of (1) gesture, (2) speech, (3) mind, (4) contradictory combination of the three, with the intent to deceive.
32 According to Jain philosophy, cognitive and motivational factors
Jain Education International 2010_03
For Private & Personal Use Only
www.jainelibrary.org