SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९६ अनुसन्धान ५० (२) aravimdam eva pamkajam iti. 20 PaņņU 81: sthāpanā-satyam nāma aksara-mudrā-vinyāsâdişu yatha māsako'yam kārsāpaņo'yam śatam idam sahasram idam iti. 21 PaņņU 81: nāma-satyam nāma kulama-varddhayann api kulavarddhana ity ucyate dhanam avarddhamāno 'pi dhana-varddhana ity ucyate, apaksas tu paksa iti. 22 PaņņU 81: rupa-satyam nama tad-guṇasya tathā rūpa-dhāraṇam rüpa-satyam, yathā prapancayateh pravrajita-rupa-dhāraṇam iti. Pann?, 257a: yathā dambhato gļhita-pravrajitarüpan pravrajito 'yam iti. 23 OKUDA (1975: 127) translates pratitya-satyā as ‘relative truth? 24 PaņņU 81: pratitya-satyam nāma yathā anāmikāyā dirghatvam hrasvatvam cêti, tathā hi tasyânamta-pariņāmasya dravyasya tat tatsahakāri-kāraņa-sannidhānena tat tad-rūpam abhivyajyata iti satyată. Panns, 257a uses the expression pratitya-āśritya, recourse to confirmation. PaņņV 11.17 gives the synonym apekṣā, consideration or regard. 25 PaņņU 81: vyavahāra-satyam nama dahyate girih galati bhājanam anudarā kanyā alomā eļiketi, giri-gata-tiņādi-dāhe loke vyavahāraḥ pravarttate, tathôdake ca galati sati, tathā sambhoga-jivaprabhavôdarabhāve ca sati, lavana-yogya-lomābhāve cêti. 26 PannU 81: bhāva-satyam nāma śukla balākā, saty api pamcavarņa-sambhave. 27 PaņņU 81: yoga-satyam nāma chattra-yogāc chattri danda-yogād danļity evam ādi. 28 Cf. UPADHYAYA (1987: 105–7) on Hemacandra's examples of upacāra, secondary meaning of a word based on similarity. 29 PaņņU 81: upamayı satyam nāma samudravat tadāgam. 30 The problem of the vagueness of the concept of 'heaps' is also addressed in the so-called sorites paradoxes attributed to Eubilides. 31 Thāņa 254 (4.102) distinguishes four types (aspects) of untruth defined in terms of equivocality or insincerity (aņujjuyatā <anrjukata>) of (1) gesture, (2) speech, (3) mind, (4) contradictory combination of the three, with the intent to deceive. 32 According to Jain philosophy, cognitive and motivational factors Jain Education International 2010_03 For Private & Personal Use Only www.jainelibrary.org
SR No.520551
Book TitleAnusandhan 2010 03 SrNo 50 2
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages270
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy