________________
__ 11
फेब्रुआरी-2005 वरजीनमेरी-तत्पुत्रबालईसुप्रभृतिमूर्तीः स्थापयित्वा धूपदीपादिभिर्यजन्ति । ग्रीकास्तु स्वकीयेषु मन्दिरेषु गृहेषु चोक्तमूर्तीरन्या अपि प्राचीनतमज्युपीटरज्युनो-मीना-विनस-न्यूसप्रभृतिमूर्तीः स्थापयन्ति यजन्ति च । प्रोटेस्टन्टाश्च यद्यपि मूर्तिमवगणयन्ति तथापि क्रोसं कल्पयन्ति, अस्त्वेतत् । किञ्च प्रोटेस्टन्टा म्लेक्षाश्च हझकरणाय गच्छन्ति तत्र प्रस्तरं चुम्बन्ति च । शिक्खेष्वपि शिक्खसिंघाख्ये द्वे शाखे । तत्र सिंघेभ्यो नवघ्नाः शिक्खा:-सर्वेऽपि मूर्ति पूजयन्ति, सिंघाश्चाऽवगणयन्ति । जैनेष्वपि श्वेताम्बर-दिगम्बरा मूर्ति पूजयन्ति । केवलं पिष्टलवणनिदर्शनसंख्या ढुण्ढकास्तेरापन्थिनश्च तां तिरस्कुर्वन्तोऽपि गुरुवन्दनावसरे भूमिमासनादिकं वा गुरुचरणतया तथाविधवस्त्रवेषं पूज्यपदवीख्यापकतया कल्पयन्ति, गुरुवस्त्रासनादेराशातनां पूज्यतया वर्जयन्ति, स्वगुरुप्रतिकृति च गुरुतयाऽङ्गीकुर्वन्ति । पारसिका अपि भानुं बृहद्भानुं च पूजयन्ति । अन्या अपि एनीमीस्टानाम्नी प्रजा असुमतोऽसुमन्मूर्तीश्च पूजयन्ति । मूर्तिपूजकानां
संख्या बौद्धाः
अष्टपञ्चाशत्कोट्यः (५८०००००००) रोमनकेथोलिकाः एकोनचत्वारिंशत्कोट्यः (३९०००००००) ग्रीकाः
एका कोटी (१०००००००) भारतीयाः (हिन्दु) एकविंशतिकोटयः सप्तषष्टिलक्षाः (२१६७०००००) जैनाः
सप्तविंशतिर्लक्षाः (२७०००००) एनीमीस्टाः पञ्चदशकोट्य द्वयशीतिर्लक्षाः (१५८२०००००) सर्वसंख्या एकमब्जं पञ्चत्रिंशत्कोट्य: षट्सप्ततिर्लक्षाः
(१३५७६०००००) मूर्तिनिषेधकानां
संख्या याहूदिनः
एकाकोटीद्वाविंशतिर्लक्षाः (१२२०००००) प्रोटेस्टन्टाः सप्तदशकोट्यः षोडशलक्षाः (१७१६०००००) पारसिकाः
एकं लक्षम् (१०००००) म्लेक्षां (मोस्लेम) द्वाविंशतिकोय्योऽष्टादशलक्षाः (२२१८०००००) ढुण्ढकाः
पिष्टलवणनिदर्शनसंख्याः । सिंघाः
लक्षत्रयं (३०००००)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org