SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 65 स्मारं विहाय मदमारम्भरम्यमनुवारं भज श्रुतिगिरां सारं महेशमविकारं जनुर्विलयपारं प्रयास्यसि सखे ॥ १७ ॥ नीलाऽलकानयनलीलाविमोहमयकीलालराशिजठरे वेलातिलङ्घमनुवेलावमज्जिरिह ते लाघवाय नहि किम् । को लाभ एष इति कोलायितो जयसि हालासमस्थितवयः कालाऽहितं शमितहालाहलं सततमालानयाऽऽत्ममनसा ॥ १८ ॥ दावाऽनलार्चिरिव तावानयं तपति हा वाम्यकृत् कलिरहो को वाऽपरस्त्वदिह भो वासुदेव ! मम यो वारयेत तमिमम् । सेवाविधानभृशहेवाकसिद्धमुनिदेवाऽधुना चरणयोर्भावाऽऽनताय शिशुभावाऽऽश्रिताय वितराऽऽवासतां निजमुदाम् ॥ १९ ॥ आशाभरेण निखिलाऽऽशासु धावनमथाऽऽशातकुम्भगिरि वा क्लेशाऽऽवहं विविधदेशाऽटनं द्रविणलेशाय नाऽपि ववृते । आशाऽतिदामवितुमाशास्व पाणिधृतपाशामनेकजगतामीशामुपासितगिरीशामिहाऽङ्ग ! दिगधीशाऽर्चिताङिघ्रनलिनाम् ॥ २० ॥ एषा जरा शिरसि वेषाऽन्यभावकृदशेषाऽऽमयैकवसतिस्तोषाय सौम्य ! नहि दोषाऽऽलया भृशमपोषाऽऽस्पदीकृतगुणा । . शेषाऽऽयुषः कुरु विशेषाऽर्हमेतदिह शेषाऽहिकलुप्तधनुषो रोषाद्यपास्य तनुशोषावहं कलय योषामनङ्गजयिनः ॥ २१ ॥ संसारधन्वभुवि किं सारमामृशसि शंसाऽधुना शुभमते ! त्वं साधु संतनु हितं साहसेन तु नृशंसाऽऽदृतेन किमहो । हंसाऽऽशयस्थमतिहंसात्मभासमथ तं सामभिः परिगृणन् कंसाऽरिवन्धमवतंसायितेन्दुमिह संसाधयाऽर्थमखिलम् ॥ २२ ॥ गेहाऽऽत्मजद्रविणदेहादिकं जनितमोहाऽनुबन्धमवितुं भो हानिरापि कियतीहाऽपि सुस्थितिमतीहा न ते निजहिते । वाहायितोक्षभवदाहाऽपहं सलिलवाहाऽभकण्ठसुषमं बाहालसन्मृगमनाहार्यसौख्यकरमाहात्म्यमाभज महः ॥ २३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520518
Book TitleAnusandhan 2001 00 SrNo 18
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages292
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy