________________
54
6.
Quoted by S.P. Bhattacharya, Indian Historical Quarterly,
September 1934. 3. As referred to in the first fn.
Ibid रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ निहितममृतबुद्धया प्राङ् महानाटकं यत् । सुमतिनृपतिभोजेनोद्धृतं यत्क्रमेण ग्रथितमवतु विश्वं मिश्रदामोदरेण ॥
(Hanumannātakam, 14-96) Hanumannatakam ed. by Pt. Jagadisha Mishra in Hindi, published by Chowkhamba Sanskrit Series office, 1998. This edition is referred to in this article.
अत्रेयं कथा- पूर्वमेतेन-नखरट.गिरिशिलासु विलिखितं तत् तु वाल्मीकिना दृष्टं तदेतस्यातिमधुरत्वमाकर्ण्य रामायणप्रचाराभावशङ्कया हनुमान् प्रार्थितस्त्वमेतत् समुद्रे निधेहीति । तथेति तेनाब्धौ प्रापितं तदवतारेण भोजेन
सुमतिना जालिकैरुद्धृतमिति । 7. Bhojaprabandha with Gujarati translation, Sastun Sahitya
Vardhak, Third Edn. 1981. 8. The whole verse restored runs like this
शिवशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः । अयि खलु विषमः पुराकृतानां
भवति हि जन्तुषु कर्मणां विपाकः ॥ Ibid p. 305 9. Mahānātaka ed. by Pandit Jibananda Vidyasagar, Calcutta
1874. 10. De, The Problem of Mahānāțaka, Indian Historical Quar
terly, 1931, p. 540. 11. S.P. Bhattacharya, Mahānātaka problem, Indian Historical
Quarterly, 1934 p. 505 12. Ramaji Upadhyaya, Madhyakalin Sanskrit Nataka, 1974,p.
313.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org