SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 24 JAIN JOURNAL: VOL-XLVI, NO. 1-IV JULY.-JUNE 11-12 I c. sita kaupīna samvyānaḥ Saga Dhrmāmṛta 7/38_ 7. a. eārasammi ṭhāne ukkiṭṭo savao have duviho vatthekka dharo padhamo kovina pariggaho vidiho. Vasunandi śrāvakāvāra 301 b. ekādaśa-vratasthau dvau sto dvau nirjarakau kramat. 7/55. tatrailakaḥ grhṇāti vastraṁ kaupīna matrakam. 7/56. Lăți samhita 8. tatra pakṣo hi Jainānāṁ kṛtsna hiṁsā vivarjanam. Maitri pramoda kāruṇyamādhyasthairupabṛmhitam. Maha Purana 39/146 9. nettham yaḥ pākṣikam kaścid vratābhāvādastyavrati. (2/47) Darsana pratimā nāsya guṇasthānam na pañcamam. kevalam pakṣikaḥ saḥ syadguṇasthānādasamyataḥ. 3/131 Lāți Samhitā. 10. deśayamaghna kaşaya- kṣayopaśamaa taratamya vasataḥ syat. Darśanikādyekādaśadśāvaśo naiṣṭhikaḥ sulesyantaraḥ. Sāgāra Dharmāmṛta 3/1. 11. himsă sambhave prayaścitta vidhina viśuddhaḥ san parigraha parityāga karaṇe sati sva grham dharmam ca vesyāya samarpya yāvat grham parityajati tavatasya carya bhavati. Caritra Sāra 40/4. 12. Caryā -- dārśanikārabhyānumati...gṛhatyāgaparyantamityādi, Sāgāra Dharmamṛta, first chapter, p.38. 13. evameva ca să cet stāt kulācāra kramāt param. Vinā niyamāditavat procyate sa kulakriya. Lați samhita 3/129. 14. a. amtma khaṁdaṁtāim parayāṇuppaduhi mutti davvāiṁ, jaṁ paccakkhai jāṇai tamohiṇāņam ti nayavvam. Tiloya Pannatti 4/972. b. paramāņu pajjaṁtāsesa poggala davvāṇamasamkhejja logamettakhetta kāla bhāvāṇam kamma sambandha vasena poggala bhava muvagaya java....Kasaya Pahuḍa 1/1/s.28/43. c. ohiņāņam nāma davva khetta kāla bhāva viyappiyam poggala davvam paccakkhaṁ jāṇadi. Dhavalā 1/1,1,2/93/7
SR No.520283
Book TitleJain Journal 2011 07
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherJain Bhawan Publication
Publication Year2011
Total Pages54
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy