SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ OCTOBER, 1992 59 10. Caṁdamă (camdimā V) candramāḥ; gunavrddhihānilaksanav anarthärthau pramády.apramādinoh. 11. Dävaddave (oge Āv.), samudratațe výkşaviseșäḥ; mārgāradhanavirādhanābhyam anarthärthau, or caritradharmasya virädhakatyam ärādhakatvar ca. 12. Udaga näe, udakam nagaraparikhājalar; caritrărădhakatvaṁ prakrtimalimasānām api bhayyānāṁ sadguruparikarmaņå bhavati : or saṁsargaviseșäd guņotkarşaḥ. 13. Mamdukke, Mamdükaḥ naṁdimaņikära.śreşthijivaḥ ; sassargaviseșābhāvād guņāpakar şaḥ; or satāṁ guņānāṁ samagry-abhāve hānir. 14. Tevalt 'i ya (Teuli Āv.), Tetalisutā277 bhidhānoʻmātyaḥ; tathāvidhasāmagrisadbhave gunasampad upajāyate ; or apamānād vişayatyāgaḥ. See pp. 271 note 2. 317. 15. Naṁdi phala : [311] naṁdiv>kşābhidhānataruphalāni; Jinopadeśāt (visayatyāgah), tatra ca satyarthaprāptis, tadabhāve tv anarthaprāptiḥ; or vişayabhisvařgasyä 'narthaphalatā. 16,278 Avarakamkā, Dhātakisaṁda Bharataksetrarājadhāni; tadvişayanidānasya să (anarthaphalatā); or nidānd (t) kutsitadānād vă anarthaḥ. 17. Āinne, akirņā jātyāḥ samudramadhyavartino' śvāḥ; indriyebho niyaṁtritebhyaḥ sa (anarthaḥ) ucyate; or indriyavaśavartinām itareşań cà 'narthetarau.279 18. Sursumā (Sursa Āv.), Sumsumabhidhänă śreşthiduhitā; lobhavasavartinām itareșāṁ ca tãy eva (anarthärthau); or asamvrtaśravasye' tarasya cä 'narthetarau. 19. Pumdarie, puñdarikaṁ ;280 ciram sarvstä'sravo bhūtvä'pi yaḥ paścăd anyatha syat tasya alpakalam saṁvrtáśravasya ca täv (anarthetarāv) ucyete. After the conclusion of ajjh. 19 there follows a special conclusion for the first suyakhardhe, 282 then the usual beginning for the second suyakhardhe held in the same strain as the introduction to the anga itself, and giving in detail the contents of each of the ten vargas. 277 Teyaliputte in the text. 278 Here there is a detailed account of the Dovai (Draupadi). 279 i. e., anartharthau. 280 See anga 2, 2, 1. 281 The statement that 19 days are necessary to finish the 19 ajjh, is found here. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520108
Book TitleJain Journal 1992 10
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1992
Total Pages64
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy