SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Error! No text of specified style in document. yuktam hi parthiva-nipasya satastavaiva, citram vibho yadasi karma-vipaka-sunyah. visvesvaro'pi jana-palaka! durgatastvam, kim vaksara-prakrtirapyalipistvamisal; a-jnanavatyapi sadaiva kathancideva, jnanam tvayi sphurati visva-vikasa-hetuh. pragbhara-sambhrtanabhamsi rajamsi rosadutthapitani kamathena sathena yani; chayapi taistava na natha! hata hataso, grastastvamibhirayameva param duratma.......... yad rgajjadurjita-ghanaugha-madabhra-bhimam, bhrasyattadinmusala-mamsala-ghora-dharam; daityena muktamatha dustara-vari daghre; tenaiva tasya jina! dustaravari-krtyam. dhvastordhva-kesavikrtakrti-rmatya-munda pralamba-bhrd-bhayada-vaktraviniryadagnih; preta-vrajah pratibhavantamapirito yah, so'syabhavatpratibhavam bhava-duhkha-hetuh. dhanyasta eva bhuvanadhipa! ye tri-sandhya ................. 33 maradhayanti vidhivadvidhutanya-krtyah; bhaktyollasatpulaka-paksmala-deha-desah, pada-dvayam tava vibho! bhuvi janma-bhajah. asminnapara-bhava-vari-nidhau munisa!, manye na me sravana-gocaratam gato'si; akarnite tu tava gotra-pavitra-mantre, kimva vipadvisa-dhari sa-vidham sameti?.. janmantare'pi tava pada-yugam na deva!, manye maya mahita-mihita-dana-daksam; teneha janmani munisa! parabhavanam, jato niketanamaham mathitasayanam... ................. 36 Page 15 of 23
SR No.300570
Book Title59 Kalyan Mandir Stotra
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherZZZ Unknown
Publication Year
Total Pages1
LanguageGujarati
ClassificationAudio_File, Ritual_text, & Sutra_Svetambar
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy