SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 202 ERNST STEINKELLNER na hi samketakālabhāvinam abhilāpasāmānyam asmaratas tadyojanā sambhavati, sabdāntaravat. na cārthābhipātakrte 'satyāntare vikāre sabdaviseşe smrtir yuktā, tasyātatkytatve tannāmālégrahaņaprasangāt. tat smrtyā vyavadhānān nārthopayogo 'nantaravyāpāraphalaḥ syāt. tataś ca yaḥ prāg ajanako buddher upayogāviseşatah | sa paścād api syāt. ātmābhedena sāmarthgāviseşān naikasyaikatra kriyakriye sambhavataḥ. tena syād arthāpāye 'pi netradhiḥ || (v. 6) . arthasya sākṣād buddhāv anupayogāt smrtiprabodhe copayuktatvān nāsyānu pakāriņo buddhir bhāvam apekşeta. arthābhipātakste ca buddhijanmany abhilāpasmętyantarābhāvāt. PVin I 44, 246, 20 = NBhūş 179, 19–180, 14: viseşanam višeşyam ca sambandham laukikim sthitim gļhitvā sankalayyaitat tathā pratyeti nānyatha || (v.7) kimcit kenacid višiştam gļhyamānam visesanavisesyatatsambandhalokavyavasthāpratītau tatsankalanena grhyate dandyāl?divat. nānyathā, arthasambandhābhidhānavyavasthāparijñāne 'bhāvāt. jātigunakriyāvatām etan na sambhavaty eva, rūpavivekasambandhayor apratibhāsanena ghatanāyogāt, kşīrodakavad atadvedini. yatrāpi viveka prati pattir asti, tasyāpi grahanam. sanketasmaranopāyam drętasankalanātmakam pūrvāparaparāmaréaśūnye tac cākşuşe katham || (v. 8) na hidam iyato vyāpārāt kartum samartham, samnihitavişaya 18balenotpanne 'vicārakatvāt, vicārakatve cendriyamanojñānayor abhedaprasangat. abhede cătītānāgatavastuprabhedagrahaņāgrahaņohānūhārthabhāvāpekşānapekşādiprasangaḥ. manovijñānābhisamskrtam indriyajñānam pratyetīti cet, na, yathoktāgrāhiņas tathāpravrtty 19ayogāt, avişaye 'pravrtteh, jātyādisambandhātītaśabdavyavahārādinām indriyajñānā 20. visayatvāt. tasmān nendriyajñānam arthasamyojanām kalpanām āvisati. vikalpotthāpitā sā ca ni 21vartetecchayā matiņi närthasamnidhim ikşeta. (v. 9a-0) api ceyam višeşaņādivikalpotthāpitā sati pravrttāpi samagrasāmagri kasya punar 22 icchayā nivarteta tadanyavikalpavat. sakyante hi kalpanāḥ 16 -nāma- NBhūş. 17 dandā- NBhūş. 18 The variant of the pratika yul ñe baci (Dh 65 b 6) thus is to be prefered to Tib. yul gyi don ne baci. 19 Tib. rtogs pa wrongly translates -pratipatti-. 20 -jñāna- NBhūş. 21 na NBhūş. 22 kasya punar has no equivalent in Tib.
SR No.269726
Book TitleNew Sanskrit Fragments Of Pramanavinischayah First Chapter
Original Sutra AuthorN/A
AuthorErnst Steinkellner
PublisherErnst Steinkellner
Publication Year
Total Pages8
LanguageEnglish
ClassificationArticle
File Size771 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy