________________
113b
1) iti atrocyate yā tāva<t> te pratijñā dharmma evānukkrośa iti sā hīnā yad apy uktam nantareṇa sneham (an)[u](k)[kr](ośa) (?)/// 2) pi sneham anukkrośaḥ O tad yatha pathi patitasya sambaddhisyotthapanam◊ durbbalasyanathasya hanyama (nasya?)/// 3) vanīpakānām pradānānukkrośa ity evamādiḥ tadyathaiṣām asambaddhānām antarena s[n]e[ha] (m) +++++///
44
Eli Franco