SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ K 2 DNC p. 490-491: vk 2 BRONKHORST: The Vaiseṣika Vakya and Bhāṣya vk 3 149 na, vikalpänupapatteḥ | [kimi yenaivātmanā sat tenaiva asat, ahosvit āpekşikam sadasa'tvam anyenātmanā mṛdādinā prāk sad ghaṭādi kāryam] ghaṭātmana casat ? na tävad [ yenaivātmanā sat tenaivātmana asat, sadasator vaidharmyat / yad uktam sadasator vaidharmyat karye sadasatta na (VS 9. 12), sattvapratipakṣo 'sattvam ] asattvapratipakṣaś ca sattvam/ sat sopakhyam asan nirupākhyam, [ tayor vaidharmyat ekasmin kärye ] sadasattvam na bhavatity arthaḥ / DNC p. 499: yad, ucyate saiddharthiyaiḥ upādānaniyamadarśanāt sat kāryam tilatailavat tatkriyadyasattvadarśanad asat, dṛṣṭam tavat [paṭārthitāyām tantūnām evopādānam na tu pāmsvādinām, evam paṭārthaś ca kuvindasya vyāpāro dṛṣṭaḥ, J' itaratha tantupāmsvadiṣv avise ṣaḥ prāg ipi vyāpārābhāvaś ca syat, dṛṣṭā tu kriya [ paṭārtbā kuvindasya tantünām eva copādānam; tasmād upādānaniyamatadarthavyapārābhyām sadasat käryam, ] ubhayaikante doșadarśanāt sad evāsad eva veti cayukta ekāntaḥ, sadasadātmakatvāt kāryasya upādānaniyamaḥ kriya ca yujyate' iti, tan. āpekṣikam sadasattvam, prag utpatteḥ mrdatmanā sat kāryam ghaṭātmană căsat, niṣpanne 'pi ghate mṛttvadarśanad mrdupādānopapattiḥ, ghaṭātmană căsattvad ghaṭārthakriyopapattir ity evam kila arhata äha / atrottaram na, asatkāryatvasiddheḥ | Sevam tarhi mrdatmanaḥ kartavyatväbhāväd ghaṭātmanaḥ kartavyatvad asad eva käryam / tasman na prāg utpatteḥ sadasat karyam / The second half of this quotation is found again on p. 503. The Värttika-style which characterizes also this passage confirms us in our idea that the Kațandi is indeed identical with the Vakya-cum-Bhāṣya'. One final quotation in the Dvadaśāra Nayacakra that is attributed to the Kațandi shows that this work did not consist exclusively of vakyas and their explanations. This third passage explains a Vaiśeşika sutra: 7 Here and in following quotations from the Nayacakra, square hooks enclose tentative phrases proposed by the editor in footnotes to fill lacunae in the text. 8 What follows is vyäkhya according to Simhasuri.
SR No.269577
Book TitleVaisesika Vakya And Bhasya
Original Sutra AuthorN/A
AuthorJohannes Bronkhorst
PublisherJohannes Bronkhorst
Publication Year
Total Pages25
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy