SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 81 G. Cardona : Paninian studies FKiparsky 1982:96 Kiparsky 1982:97 71.1.5.vt. 1: विडति प्रतिषेधे तनिमित्तग्रहणमुपधारोरवीत्यर्थम्। 7%Bhasya 1.54.3-4: यदि तन्निमित्तग्रहणं क्रियते शचङन्ते दोष: रियति' 791.1.5vt.3:शचङन्तस्यान्तरजलक्षणत्वाता 8°Bh. 154. 13-17: उपधार्थेन तावन्नार्थः। धातोरिति वर्ततेो धातुं विङत्परत्वेन विशेषयिष्यामः। यदि धातुर्विशेष्यते विकरणस्य न प्राप्नोति चिनुत: सुनुत: लुनीत: पुनीत इति। नैष दोषः। विहितिविशेषणं धातुग्रहणम् धातोर्यो विहित इति। धातोरेव तर्हि न प्राप्नोति। नैवं विज्ञायते धातोविहितस्य विडतीति। कथं तहि। धातोर्विहिते विडतीति।। 8"Bh. 1.54.17-19:अथवा कार्यकालं हि संज्ञापरिभाष यत्र कार्यतत्र द्रष्टव्यम् पुगन्तलघूपधस्यगुणो भवतीत्युपस्थितमिदं भवति क्ङितिनेति।। 82Bh. 1.54.19-20. अथवा यदेतस्मिन्योगे क्डिाहणं तदनवकाशं तस्यानवकाशत्वाद् गुणवृद्धी न भविष्यतः। BIAstadhyayi 3.2.140: त्रसिगृधिधृषिक्षिपे: क्नुः। 1.2.9-10 इको झला हलन्ताचा 84Bh. 1:54.19-24: अथवाचार्यप्रवृत्तिापयति भवत्युपधालक्षणस्य गुणस्य प्रतिषेध इति यदयं त्रसिगृधिषिक्षिपे: क्नुः इको झल्हलन्ताचेति क्नुसनी कितौ करोति। कथं कृत्वा ज्ञापकम्। कित्करण एतत्प्रयोजनं गुणः कथं न स्यादिति। यदि चात्र गुणप्रतिषेधो न स्यात्कित्करणमनर्थकं स्यात्। पश्यति त्वाचार्य: भवत्युपधालक्षणस्य प्रतिषेध इति तत: क्नुसनौ कितौ करोति।। 8SAstadhyay 1.1.72: येन विधिस्तदन्तस्य। BGAstadhyay 3.1.79: तनादिकृभ्य उः। 87Astadhyay 6.4.110: अत उत्सार्वधातुके। 881 say 'choose to ignore' becasuse the evidence is not only in the Mahabhāşya for all to see but was also considered several years ago (Cardona 1970:54). 8 Astadhyayi 3.2.87: ग्रह्मभ्रूणवृत्रेषु विप्! The affix kvip is deleted (6.1.67: वेरपृक्तस्य). 9DAstadhyay 1.4.17: स्वादिष्वसर्वनामस्थानो "Astadhyayn: 8.2.7: नलोप: प्रातिपदिकान्तस्या Astadhyay 1.1.62: प्रत्ययलोपे प्रत्ययलक्षणम्। AKiparsky 1982:102-103. 94असिद्ध बहिरङ्गमन्तरले 9sNor again is it justifiable to use this second version of the principle, silently omitting mention of the other, as Joshi and Kiparsky do (1979:235), in order to show that 'the antaranga principle' does not apply properly in deriving aksadyū- As was pointed out some time ago (Cardona 1970:54), Patañjali himself recognized the weakness of the version in connection with such examples. Although selectively ignoring what others say may well be a favoured method of polemical argumentation, it is, of course, not justified. Kiparsky seems to favour this, nevertheless, not just with respect to ancient Pāṇiniyas but also in connection with modern authors. Thus, he misrepresents (1982:117-118) what was said in Cardona 1970:57: It is certainly true
SR No.269545
Book TitlePaninian Studies
Original Sutra AuthorN/A
AuthorG Cardona
PublisherG Cardona
Publication Year
Total Pages36
LanguageEnglish
ClassificationArticle
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy