________________
259
The Kavyanuśāsanaviveka of Jaina Hemacandra also is found to quote Pra. var. II. 57.
INFLUENCE OF BUDDHIST LOGIC ON ALAMKARA SASTRA
The Avaloka of Dhanika on the Dasarupaka of Dhananjaya uses terms like Anvāpoha (p. 251, Chowkhamba Edn., 1955), Svasamvedana (p. 210) , Vipratipatti (p. 219), nāntariyaka (p. 220) and avinābhava (p. 244)-of which some are exclusively terms of Buddhist logic.
Mahima Bhatta, the author of the Vyaktiviveka, being himself a logician shows closer connection with Buddhist logic. He quotes several verses from the Pramāṇavārttika as authority:
P. 65 (Chowkhamba edn.)
P. 74
P. 77
P. 407
तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥
Pramānavārttika, III. 26.
तिरपि [ अर्थ ]संबन्धतः प्रमा इतिमणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥
Pramānavārttika, II. 57.
स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः । यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात् ॥
Pramānavārttika, III. 262-3.
नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥
Pramānavārttika, III. 190.
Ruyyaka, the commentator, identifies a quotation in the Vyaktiviveka with a passage in the Vadanyaya of Dharmakirtti
हसति हसति स्वामिन्युच्चैरुदत्यपि रोदिति | द्रविणकणिकाक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥
यदुक्तम्, तच्च न शब्दपुनरुक्तं पृथग्वाच्यम्, अर्थपुनरुक्तेन गतार्थत्वात् । न ह्यर्थभेदे शब्दसाम्येऽपि कश्चिद् दोषः । यथा
Vyaktiviveka, p. 288.
cf. The Vādanyāya JBORS, p. III where the verse is quoted in full—
हसत हसत स्वामिन्युचैरुदत्यपि रोदिति कृतपरिकरं स्वेदोद्गारं पूर्धावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति धनलव परिक्रीतं यत्रं प्रनृत्यति नृत्यति ॥