SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 126 Bhāratī यमपि पूर्वमतारोचकितया कन्दलीकारः स्वकीयं मार्गमुत्पेक्षांचक्रे 'रूपविशेषोऽय मत्यन्तं तेजोऽभावे सति सर्वतः समारोपितस्तम इति प्रतीयते' इति सोऽपि कापथः । निशादा वत्यन्त तेजोऽभावे सत्यप्यधिकरणभूतलादि वस्तुमात्रस्याप्यनुपलस्ध्या रूप विशेषानुपपत्तेः । उपलभ्यमान एव हि कम्बौ पीततारोपः प्रतीत इति । स्या. २. पृ. ८५२-पं २० यथात्र व्योमशिवेनोपादेशि 'तदेतदसत्, भासामभावरूपत्वाच्छायायाः। तथापि यत्र यत्र वारकदुप्येण तेजसः सन्निधिनिषिध्यते तत्र तत्र छायेति व्यवहारः । वारकदुप्यगतां च क्रियामातपाभावे समारोप्य प्रतिपाद्यते छाया गच्छतीति । अन्यथाहि वारकद्रव्यक्रियापेक्षित्वं न स्यात्' इति सोऽयं पङ्गोस्तुरङ्ग वेगविनिर्जयमनोरथः । मुख्यार्थ बाधायां हि सत्यामारोपः प्रतिष्ठां प्राप्नोति । स्या. र. पु. ८५३-पं. ११ In the above cited passages, to prove that "Tamas' or Darkness is an independent substance, he refutes Nyāya and Vaiseșika viewg. He quotes the views of different Naiyāyikas like Sankara Miśra, Nyāyabhūşaņakāra, Kandalikāra and Vyomáiva and then refutes them. His style of refutation resembles that of the famous logician Jayanta Bhatta, who while arguing ridicules the opponents. Acārya Hemacandrasūri, a Junior contemporary of Devasūri, was a versatile genius. He left no branch of learning without his contribution and therefore he is known as Kalikālasarvajña. Anyayoga-Dvātrimsikā and Pramānamāmāṁsā are his works on Jaina logic. Of these, Pramānamāmānsā is not available in its complete form. It consisted of six Adhyāyas but only two Adhyāyas are available. A passage from the available part is enough to show his deep study of Nyāya-Vai eşika school and his scholarship. नैयायिकास्तु "इन्द्रियार्थ सन्निकर्षोंत्पन्नं ज्ञानमप्यपदेश्यमप्यभिचारि व्यवसायात्मकं प्रत्यक्षम्” (न्या. सू. १-१-४) इति प्रत्यक्षलक्षणमाचक्षते । अत्र पूर्वाचार्यकृतव्याख्यावैमुख्येन सङख्यावद्भिस्त्रिलोचनवाचस्पतिप्रमुखैरयमों समर्थितः यथा 'इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमप्यभिचारि प्रत्यक्षमित्येव प्रत्यक्षलक्षणम्। 'यतः' शब्दाध्याहारेण च यत्तदोनित्याभिसम्बन्धादुक्तविशेषणविशिष्टं ज्ञानं यतो भवति तत् तथाविधज्ञानसाधनं ज्ञानरूपमज्ञानरूपं वा प्रत्यक्षं प्रमाणमिति। अस्य च फलभूतस्य ज्ञानस्य द्वयी गतिरविकल्पं सक्किल्पं च । तयोरुभयोरपि प्रमाणरूपत्वमभिधातुं विभागवचनमेतद् अव्यपदेश्यं व्यवसायात्मकम्' इति । तत्रोभयरूपस्यापि ज्ञानस्य प्रामाण्यमुपेक्ष्य 'यतः' शब्दाध्याहारक्लेशेनाऽज्ञानरूपस्य सन्निकर्षादेः प्रामाण्य समर्थनमयुक्तम् । कथं ह्यज्ञानरूपाः सन्निकर्षादयोऽर्थ परिच्छित्तौ साधकतया भवन्ति व्यभिचारात् ? सत्यपीन्द्रियार्थसन्निकर्षेऽर्थोपलब्धरभावात् । ज्ञाने सत्येव भावात्। साधकतमं हि करणमप्यवहितफलं च तदिति । सन्निकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तहि स चक्षुषोऽर्थेन सह नास्ति, अप्राप्यकारित्वात्तस्य । दृश्यते हि काचाभ्रस्फटिकादिव्यवहितस्याप्यर्थस्य चक्षुषोपलब्धिः । अथ 'प्राप्यकारि चक्षुः करणत्वाद्वास्यादिवदिति षे, त_यस्कान्ताकर्षणोपलेन लोहासन्निकृष्टेन
SR No.269369
Book TitleContribution Of Jaina Writers To Nyaya Vaisesika Literature
Original Sutra AuthorN/A
AuthorJ N Jaitley
PublisherJ N Jaitley
Publication Year
Total Pages24
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy