SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Kavi Parameśvara Or Parameṣṭhi वृत्तेन मायामृजुनाभिवृद्धिं नरेंद्र हन्यात्परलोककांक्षी | स्थूलेषु दयां प्राणिषु करोति सूक्ष्मेषु विलसदनुकम्पाम् । आरम्भहतकर्मसु गृहाश्रमो निष्प्रतिज्ञानः ॥ चरणादवनाळ्मया विषया नानादपि प्रजासुवदा । तदवनये वर्धितां न चिरं संसारभाक् नृपती | [१]* हिंसाः प्राणिनोऽन्यायाद्राजदण्डेन वारयन् । संचिनोति व्रती पुण्यमहिंसायाः समार्जितम् ॥ अल्पानल्पापराधेषु तद्योग्यानपि दण्डयन् । खचरेन्द्रमहापुण्यं समाधत्ते नृपः कृती ॥ गुंदहिंसाव्रतमनरपि तत्सुसाधुवचः सत्यं प्राणिपीडापराङ्मुखम् । येन सावद्यकर्माणि न स्पृशन्ति भयादिव ॥ नाग्निर्दहत्युच्चशिखाकलापस्तीव्रं विषं निर्विषतामुपैति । शस्त्रं शतद्योतविभूषणत्वं सत्येन किं ते न भवेदभीष्टम् ॥ गुंदु सत्यव्रतमनरपि परस्वार्जनमन्यायं प्रकाशस्तेनमुच्यते । नृपते चोरथंल्लोके वञ्चकस्तेन संस्मृतः ॥ इह जन्मनि तद्राजन् व्यक्तमख्यातिवर्धनम् । विचित्रदुःखसंपादि परत्र च विशेषतः ॥ अधर्मसंग्रहोऽन्यायान्नृपस्यान्यस्वसंग्रहः । प्रजाविद्वेषणीयश्च जायते येन कर्मणा ॥ दस्ते यवतमनरपि परदारपरावृत्त वर्तते यः क्षितीश्वरः । समग्विहितकरकमलमुकुलैर्देवैरपि स प्रणमनीयः ॥ [?]† स्वदारगतभ्येत्य मात्रयानुभवन्नृपः । भवेद् स्वार्थपरः कामं जनानां चापदेशकः ॥ 379 We are not in a position to state whether only the opening verse of the larger extract belongs to Kavi Parameşṭhi or all the verses are to be attributed to him. All the quotations are in Sanskrit and in a metrical form. One verse is very obscure and one line metrically defective. Cavuṇḍara ya says that he has used Kavi Parameśvara's work; it is very good of him that he quotes by mentioning the author's name. This verse is apparently corrupt and obscure. ↑ Metrically defective.
SR No.269352
Book TitleKavi Paramesvara Or Paramessthi
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherA N Upadhye
Publication Year
Total Pages8
LanguageEnglish
ClassificationArticle
File Size428 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy