SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ AKLUJKAR: Two Textual Studies of Bharthari prayena tatra rupa-grahana-deso rupa-grahana-kalas ca vibhāvyate. tasmad apartham tad-grahanam avisayo mukhyasya sabdasyeti. uktam ca-sparsa-prabandho hastena yatha cakrasya santataḥ / na tathalāta-cakrasya vicchinnam sprøyate hi tat // vrtti vapra-prākāra-talpais ca spartanávarane yath/ nagareșu, na te tadvad gandharva-nagaregv api //292// yatha ca vapradibhir mukhyesu nagareşu gacchatām pratighāto dasyu-bhaya-rakşâdini ca karyāņi prakalpante na tatha gandharva-nagaresu. tad-desasthairs eva tani na dréyanta iti na lesam mukhya-sabda-viṣayatvam vidyate. ŚP Vol. II, pp. 364–366; AL p. 326. tatra yatha vapradibhir mukhyeşu nagareşu gacchatam pratighato dasyu-bhaya-rakṣadini ca kāryani ca prakalpante na tatha gandharva-nagareşu tad-desasthair eva ca tani na drsyante iti na teşam mukhya-sabda-vişayatvam. tad aha-vapra-prākāra-talpais ca sparsanâvarane yatha / nagareşu tatha naivam gandharva-nagareşu te// vythi mrga-pavadibhir yävän mukhyair arthah prasidhyate/ tāvān na mṛnmayesv asti tasmat te viṣayah kanaḥ //293// iha mukhyā mrga-pasvadayo dṛṣṭadṛṣṭa-phalesv arthesv arambhanalambhana-proksana-visasanadisus yatha sa dhanatvena vyavatiṣṭhante na tatha mṛnmayā dārumayā vā. tasmat kasyacid eva sadréasya dharmasya bhavad upamānopameya-bhava-sambandhe sati 'ive pratikṛtāv (Pan ini 5.3.96) ityetat-prakaraṇa-vihitānām pratyayānām utpattau nimittatvams labhante. SP Vol. II, pp. 364-366; AL pp. 324-325. tathahi mrga-pasvadayaḥ kasyacid eva sadrśasya dharmasya bhāvāt upamanopameya-sambandhe sati ive 91 AT, MTT pratighatâdyubhayarakşâdīni. 92 MTT yatha. Both AT and MTT omit na, which is supplied here on the strength of the context and the SP reading. 93 AT, MTT tadetatsthair. 94 AT and MTT omit this word. 95 AT, MTT artheşveva viruddhabhakṣaṇaprokṣaṇavisasanâdişu. For the reading adopted here, see the Mahābhāṣya on Panini 1.2.64 (Kielhorn, Vol. I, p. 244. 15-16) and Sabara on 1.3.9/30 (Anandâśrama edition, p. 300). 96 AT, MTT nimittam. pratikṛtāv ityeva prakarana-vihitanam pratyayānām utpattau nimittatvam labhante. yuktam caitat. yataḥmrga-paśvādibhir yavan mukhyair arthaḥ prasadhyate na tavan mṛnmayesv asti tasmat te viṣayaḥ kutaḥ // etena pratimâdisu vasudevâdayo vyakhyātāḥ, yatha hi te mukhya vara-pradana-danavocchedâdi-karmasu sädhantvena vyavatisṭhante na tathā grāvamayā vā dārumayā vā. vrtti mahan ävriyate deśab prasiddhaib parvatsdibhib / alpa-desintarivastham pratibimbam tu dréyate //294// 561 yesam api pratibimbam parvatâdi-sarupam ādarśâdişu jayate teşam api dréyamanam tats pramana-bhedend" yatharthatvenâvasiyate. tena hi prakṛṣṭa-desa-vyapina100 bhavitavyam. na câdarśasyântariyo deśaḥ101 sambhavati. ŚP Vol. II, pp. 364-366; AL p. 326. pratibimbam tu hastyādi-sarupam ādarśanâdişu dṛśyamanam api pramana-bhedena ayathartham avasiyate. hastyádi-pramänena prakṛṣṭa-desa-vyāpinā bhavitavyam. na ca adarśasyântariyo deśaḥ sambhavati. tad uktammahan avriyate deso mukhyaiḥ stamberamâdibhiḥ / alpa-desântarâvastham pratibimbam tu drøyate // 8.3. In the preceding section, I have pointed out fourteen undeniable instances of borrowing by the author of the SP from the Vākya-kāṇḍavrtti. I may add that the vrtti on verse 152 is partly utilised in SP, Vol. I, pp. 213-214 (Raghavan 1963: 726-727). If one guesses by content and style, one may say that many more passages are likely to be borrowings; e.g. Vol. I, pp. 104.19105.18; pp. 111.23-112.20; Vol. II, p. 333 (AL p. 321). In this connection, Raghavan's (1940: 23; 1963: 729-735) remark that the ninth chapter of the SP contains a long quotation from the Vakyapadiya and that it depends heavily on the Vakyapadiya, is very significant. BIBLIOGRAPHY Abhyankar, K. V. and V. P. Limaye. 1965. See Bharthari (b).- 1967. (Eds.) Mahabhasya-dipika of Bhartrhari. Part I. Bhandarkar Oriental Research In 97 AT, MTT -sarupadarśanâdişu. 98 AT, MTT drsyamänatat-. "AT, MTT -bhedena. 100 AT, MTT teṣām hi sparsarūpaprakṛṣṭadeśavyāpī. 101 AT, MTT na yantaradarsanaścādesas.
SR No.269280
Book TitleTwo Textual Studies Of Bhartrhari
Original Sutra AuthorN/A
AuthorAshok Aklujkar
PublisherAshok Aklujkar
Publication Year
Total Pages17
LanguageEnglish
ClassificationArticle
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy