SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 22 शमदमादि साधनसम्पत् मुमुक्षुत्वं च । तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्व च शम्यते ब्रह्म जिज्ञासितुं ज्ञातु ं च न विपर्यये * S ( अध्यास भाष्य पृ. ५ ) Thus he has laid down stress on शमदमादि साधन सम्पत्ः which is connected with religious behaviour of a संन्यासिन् in his daily life. Nobody can be संन्यासिन् until he has realised ब्रह्म or has real जिज्ञासा regarding ब्रह्म. Regarding also he is clear in his mind. He in his clearly states fore ब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं कल्पयितुम् । न हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्वं दृष्टमिति तस्यैव वेदप्रमाणजनित ब्रह्मात्मावगमे तदभिमाननिवृतो तदेव मिथ्याज्ञाननिमित दुःखमया विमत्वं भवतोति कल्पयितुम् । न हि धनिनो गृहस्थस्य घनाभिमानिनो धनापहार निमित्त दुःखं दृष्टमिति तस्यैव प्रप्रजितस्थ धनाभिमानरहितस्य तदेव धनापहारनिमित्त दुःखं भवति । (श. मा. पृ. २१ ) अशरीरं वावसन्त न प्रियाप्रिये स्पृशत: (छं. ५ - १२ - १ ) इति शरीरे पतितेऽशरीरित्वं स्यान्न जीवत इति न सशरीरत्वस्य मिथ्याज्ञान निमित्तत्वात् । न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वाऽन्यतः शरीरत्वं शक्यं कल्पयितुम् । (शा. भा पृ. २१-२२ ) तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् । यस्य तु यथापूर्व संसारित्वं नासावगत ब्रह्मात्मभावः (शा. भा. २३ ) Similarly, उपनिषद् are also quite clear regarding the real अधिकारी of ब्रह्मज्ञान कठोपनिषद् states— नाविरतो दुश्चरितो नाशान्तो नासमाहितः । नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥
SR No.269243
Book TitleRelation Between Religion And Philosophy
Original Sutra AuthorN/A
AuthorJitendra S Jetly
PublisherJitendra S Jetly
Publication Year
Total Pages28
LanguageEnglish
ClassificationArticle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy