SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 17 कम्बलिका प्र.वहीणा जटापटलशालिनः । भस्मोद्ध लनकर्तारो नोरसाहारसेविनः ॥ दोर्मूले तुम्बुकभृतः प्रायेण वनवासिनः । आतिथ्यकर्मनिरताः कन्दमूलफलाशनाः ॥.... सस्त्रीका अथ निस्त्रीका निस्त्रीका तेषु चोत्तमाः । पञ्चाग्निसाधनपराः प्राणलिङ्गपराः करे ॥ विधाय दन्तपवनं प्रक्षाल्याज्रिकराननम् ।.. स्पृशन्ति भस्मनाङ्गं त्रि स्त्रिः शिवध्यानतत्पराः ॥ यजमानो वन्दमानो वक्ति तेषां कृताञ्जलिः । ॐ नमः शिवायेत्येवं शिवाय नम इत्यसो ॥ तेषां च शङ्करो देवः सृष्टिसंहारकारकः । । तस्यावताराः सारा ये तेऽष्टादश तर्पिताः ॥ तेषां नामान्यथ बमो नकुलीशोऽथ कौशिकः ।। गार्यो मत्र्यः कौरुषश्च ईशानः षष्ठ उच्यते ॥ . सप्तमः पारगार्यस्तु कपिलाण्डमनुष्यको । अपरकुशिकोऽत्रिश्च पिङ्गलाक्षोऽथपुष्पकः ॥ .. बहवाचार्योऽगस्तिश्च सन्तानः षोडशः स्मृतः । राशोकरः सप्तदशो विद्यागुरुरयापरः ॥ एतेऽष्टादश तीर्थशास्तः सेव्यन्ते पदे पदें। पूजनं प्रणिधानं च तेषां जयं तदागमात् ॥ . अक्षपादो गुरुस्तेषां तेन तेह्यक्षपादकाः । .उत्तमां मंदमावस्था प्राप्ता-नग्ना भ्रमन्ति ते ॥ .. Thus the inf#5 were mainly S'aivaits in their religion Same was the case with वैशेषिकs... Due to this reason TTRICT briefly states that अथ वैशेषिकमतं ब्रमः पाशपतान्यनामकम् ।। लिङ्गावियोगपत्तेषां ते ते तीर्थकरा अपि ॥
SR No.269243
Book TitleRelation Between Religion And Philosophy
Original Sutra AuthorN/A
AuthorJitendra S Jetly
PublisherJitendra S Jetly
Publication Year
Total Pages28
LanguageEnglish
ClassificationArticle
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy