SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 106 George Cardona Jambu-jyoti III.7 : गमी आगामीति । गमेरिनि: आङि णिच्चेतीनिः । भावी प्रस्थायीति । अस्मिन्नेवाधिकारे भुवश्च प्रात्स्थ इतीनिः । णित्त्वाद् वृद्धिर्युक्च । रुधिबुधियुधियातिभ्यः प्रतिपूर्वेभ्यो ग्रहादिणिनिः । अस्मादेव निपातनादित्यन्ये । सुप्यजातावित्यन्ये । प्रतियोगीति। सम्पृचादिसूत्रेण घिनुणि चजोः कु धिण्यतोरिति कुत्वम्। णिनिप्रत्यय एव न्यड्क्वादिपाठादस्मादेव निपातनाद्वा कुत्वमित्यन्ये । 26. 3.3.1 vt. 1 : बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदुक्तम्... This ślokavārttika and Patañjali's comments on it appear to assume, as later Pāņiniyas explicitly state, tha: the derivations are according to sūtras of another grammar, the Uņādisūtras. I do not enter into this question here, except to remark that, in the Indian context, a mere list of affixes without rules introducing them to bases, would indeed be anomalous. Jinendrabuddhi (Nyāsa III. I) cites a traditional verse stating on what basis the property of applying variously is attributed to operations : because an operation sometimes applies, sometimes does not apply, sometimes applies optionally, and because sometimes some other operation applies: Wafacsafa: क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेविधानं बहुधा समीक्ष्य चतुविधं बाहुलकं वदन्ति ।। This verse is well known, cited elsewhere in full (e.g., Anantabhatta on Vajasaneyipratisakhya 3.18, Hemacandra on Siddhahemasabdanusāsana 8.1.2) or in part (e.g., PM III.I) as well as simply alluded to indirectly (e.g., Uvata on Vājasaneyiprātiśākhya 3.18). 27. Kas 3.3.1 : उणादयः प्रत्यया वर्तमानेऽर्थे सज्ञायां विषये बहुलं भवन्ति । यतो विहितास्ततोऽन्यत्रापि भवन्ति । केचिदविहिता एव प्रयोगत उन्नीयन्ते । 28. Kas 3.3.2 : पूर्वत्र वर्तमानाधिकाराद् भूतार्थमिदं वचनम् । भूते काल उणादयः प्रत्यया दृश्यन्ते । वृत्तमिदं वम । चरितमिदमिदि चर्म। भसितं तदिति भस्म । दृशिग्रहणं प्रयोगानुसारार्थम् । 29. This is brought out in the Bălamanoramă on Siddhāntakaumudi 3169 (= 3.3.8 [IV.307) explaining Bhattoji's statement that some affixes not explicitly provided for are to be inferred (केचिदविहिता अप्यूह्याः) उणादयो वेत्यनुक्त्वा बहुलग्रहणस्य प्रयोजनमाह केचिदविहिता अप्यूह्या इति। 30. Siddhāntakaumuditattvabodhini IV.308 : नन्वेवं वर्तमानग्रहणं च उणादयो बहुलमित्यत्र नानुवर्त्यताम् । एतच्चोत्तरसूत्रं च त्यज्यताम् । अविशेषेण कालत्रयेऽपि प्रत्ययलाभादिति चेदत्राहुः । बाहुल्येन वर्तमाने भवन्ति भूतभविष्यतोस्तु क्वचिदेवेति विवेक दर्शनार्थमिति । Candrakala on Laghusabdendusekhara 3.3.1 (II.816): न च वर्तमाने इति सूत्राद्वर्तमान इति नानुवर्तनीयम् । एवञ्च भूतादौ सिद्धिर्भविष्यत्येवेति भूतेऽपीत्यादि न कार्यमिति वाच्यम् । प्रायेण वर्तमान एव क्वचिदेव तु भविष्यति वेति व्युत्पादनाय पुनः सूत्रारम्भात् । Similarly, Nyāsa and Padamanjari on Kasika 3.3.2 (III.6). 31. Kas. 6.4.73 : यतो हि विहितस्ततोऽन्यत्रापि दृश्यते। 32. 6.4.134 : अल्लोपोऽनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.269039
Book TitlePaninian Sutras of Type Anyebhyopi Drushyate
Original Sutra AuthorN/A
AuthorGeorge Cardona
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2004
Total Pages17
LanguageEnglish
ClassificationArticle & Grammar
File Size387 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy