SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Paninian Sutras of the Type अन्येभ्योऽपि दृश्यते 2. Bh. III. 174.10-15 यदि तर्हि शिष्टाः शब्देषु प्रमाणं किमष्टाध्याय्या कियते शिष्टज्ञानार्थाष्टाध्यायी। कथं पुनरष्टाध्याय्या शिष्टा: शक्या विज्ञातुम् अष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानं ये चात्र विहिताः शब्दास्तान्प्रयुञ्जानम् । स पश्यति नूनमस्य देवानुग्रहः स्वभावो वा योऽयं न चाष्टाध्यायीमधीते ये चास्यां विहिताः शब्दास्ताँश्च प्रयुङ्क्ते । नूनमन्यानपि जानाति। एवमेषा शिष्टाज्ञानार्थाष्टाध्ययी । The Bhāsya on 6.3.109 has been discussed often; see most recently Cardona 1997: 551-553 (834). 3. VPV 1.12 (43.8-9 ) शिष्टज्ञानाच्च पृषोदरप्रकाराणां शिष्टप्रयोगत्वात्साधुत्वप्रतिपादने निमित्तं व्याकरणम् । 4. Vrsabhadeva refers to the two types as अन्वाख्यात and अनन्वाख्यात: Paddhati 1.12 (43.22, 24-26) एवं तदन्वाख्यातानां व्याकरणमुपायः । अनन्वाख्यातानामपीति दर्शयति... शिष्टज्ञानाच्य इति । तैर्य उपदिष्टा लक्षणेन नान्वाख्याताः पृषोदरप्रकारास्ते तत्प्रयुक्तत्वात्साधव इति ज्ञायन्ते एवं पारम्पयत्तिषां व्याकरणं साधुत्वप्रतिपत्तौ लघुरुपायः । 103 5. Bahuvrihi compound by 2.2.27 तत्र तेनेदमिति सरूपे । Samāsānta इच् by 5.4.127 : इच्कर्मव्यतिहारे । 6. Kas 6.3.137 अन्येषामपि दीर्घो दृश्यते स शिष्टप्रयोगादनुगन्तव्यः । यस्य दीर्घत्वं न विहितं दृश्यते च प्रयोगे तदनेन कर्तव्यम् । I 7. The Kasika includes all these and more. In particular, it considers thar Panini's use of 3ft is intended to allow all the conditions given in previous rules to be superseded, so that, for example, a derivate with can refer to a käraka other than an agent, as in fat 'moat', which is derived from 'dig' and refers to something that has been dug अन्येष्वप्युपपदेषु कारकेषु जनेर्डप्रत्ययो दृश्यते सप्तम्यामित्युक्तम् असप्तम्यामपि दृश्यते । न जायते इत्यजः । द्विजता द्विजाः । पञ्चम्यामजातावित्युक्तम् जातावपि दृश्यते । ब्राह्मणजो धर्मः क्षत्रियजं युद्धम् । उपसर्गे च सञ्ज्ञायामित्युक्तम् । असञ्ज्ञायामपि दृश्यते। अभिजाः परिजाः केशाः । अनौ कर्मणीत्युक्तम् । अकर्मण्यपि दृश्यते अनु जातः अनुजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः तेन धात्वन्तरादपि भवति कारकान्तरेऽपि । परितः खाता परिखा आखा । Other Paniniyas interpret अपि similarly, eg., K 3011 (IV.83). 1 1 8. 3.2.134 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु । is a heading valid through 3.2.177, providing that the affixes introduced by rules of this section are introduced to signify agents thus qualified. 'up to and including' is used, so that ferq by 3.2.177 is introduced 'under these conditions, as is also the same affix introduced by 3.2.178. 9. Kas 3.2.178 अन्येभ्योऽपि धातुभ्यस्ताच्छीलिकेषु क्विप् प्रत्ययो दृश्यते युक् भित्I cannot take up here the reasons-given in the Bhasya on 3.2.178 and elsewhwere--for stating this sūtra. 10. 5.3.14 is part of the section of rules headed by 5.3.2 किंसर्वनामबहुभ्यो ऽद्वयादिभ्यः । 11. ५.४.४४-४९ प्रतियोगे पञ्चम्यास्तसिः । अपादाने चहीयरुहो । अतिग्राव्यधनक्षेपेष्वकर्तरि तृतीयायाः । हीयमानपापयोगाच्च । पह्या व्याश्रये रोगाच्चापनयने । : I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.269039
Book TitlePaninian Sutras of Type Anyebhyopi Drushyate
Original Sutra AuthorN/A
AuthorGeorge Cardona
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2004
Total Pages17
LanguageEnglish
ClassificationArticle & Grammar
File Size387 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy