SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Bansidhar Bhatt Jambu-jyoti + इह चेदशकद् बोद्धं प्राक् शरीरस्य विस्रसः... (Kth. Up. 2.6.4) + ...यो वा एतदक्षरन्...अविदित्वास्माल्लोकात् प्रैति स कृपणः...विदित्वा..प्रेति स ब्राह्मणः... ___(BdA. 3. 8. 10) + इहैव सन्तोऽथ विद्मस्तद् वयं, न चेदवेदी महती विनष्टिः... (BdA. Up.4.4.14 = SpBr. 14.7.2. 15) + इह चेदवेदीदथ सत्यमस्ति, न चेदिहावेदीन्महती विनष्टिः... (Kn. Up. (13) = 2. 4, + ...बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते... __ (Gt. 7. 14) + ...दुर्लभं तत्त्वदर्शनम्... (Mh. Up. 4.77) (5) कुजए अपराजिए जहा अक्खेहिं कुसलेहिं दीवयं । कडमेव गहाय णो कलि नो तीयं नो चेव दावरं ।। एवं लोगम्मि ताइणा बुइए जे धम्मे अणुत्तरे। तं गिण्ह हियंति उत्तमं कडमिव सेसऽवहाय पंडिए । (Su. I. 2.2.23-24) Cp. कलिः शयानो भवति संजिहानस्तु द्वापरः । उत्तिष्ठस्त्रेता भवति कृतं संपद्यते चरन् ॥ (Ait. Br. 7. 15. 4=SpBr. 190. 17. 18) + उत प्रहामतिदीव्य जयाति कृतं यच्छ्वघ्नी विचिनोति काले... (RV. 10.42.9) + उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी विचिनोति काले... (AV.7.50. 6) + यथा कृताय विजितायाधरेऽयाः संयन्त्येवमेव... (Ch. Up.4.1.4) + ...चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे... (MS. 1.81) ...गिद्धनरा कामेसु मुच्छिया... (Su. I. 2. 3. 8) Cp....मा गृधः कस्यस्विद् धनम्... (Isa. Up. 1) असिलो देविले चेव दीवायण महारिसि...पारासरे... (Su. I. 3. 4.3) Cp. ...असितो देवलो व्यासः... (Gt. 10. 13) एयमटुं...निम्ममो निरहंकारो चरे भिक्खू... (Su. I.9.6) + ...निम्ममे निरहंकारे... (Utt. 35.21) Cp....चरति...निर्ममो निरहंकार:... (Gt.2.71) ...किं नु वीरस्स वीरतं... (Su. I. 8. 1) Cp. ..इन्द्रस्य नु वीर्याणि प्रोवाच... (Ait. Br. 5. 2) कम्ममेगे पवेदेति अकम्मं वावि सुब्बया... (Su. I. 8. 2) Cp...किं कर्म किमकर्म...कर्मणो ह्यपि बोद्धव्यं... ___ अकर्मणश्च बोद्धव्यम्... (Gt. 4. 16-17) ...जे केई जगई जगा, (तेसिं अत्तुवमायाए)... (Su. I. 11.33) Cp. (ईशा वास्यमिदं सर्व) यत् किं च जगत्यां जगत्... (Isa. Up. 1) (12) ...मणसा कायवक्केण णारंभी... (Su. I. 1.9.9) Cp....यतवाक्कायमानस:... (Gt. 18.52) (13) Su. I. 6 “वीरत्युती": vs. 6 :- अणुत्तरं तप्पति सूरिए वा...तमं पगासे... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.269035
Book TitleJainism vis a vis Brahmanism
Original Sutra AuthorN/A
AuthorBansidhar Bhatt
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2004
Total Pages47
LanguageEnglish
ClassificationArticle & Comparative Study
File Size772 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy