SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 258 श्री पुष्करमुनि अभिनन्दन ग्रन्थ : नवम खण्ड a The 'Visakhayapa' is described at two places ; Sattvata Samhita (Chapter 4 : 7-20 and 31-34) and Laksmi Tantra (Chapter 11 : 1-19) as follows : ब्रह्मयूपस्वरूपेण त्वाक्रम्य स्वं महामते / सौम्यमूर्तिचतुष्कं तु सर्वदिक्प्रसृतं च यत् // 7 // प्राच्यां सितेन वपुषा सूर्यकान्त्याधिकेन तु / व्यक्तिमभ्येति भगवान् वासुदेवात्मना स्वयम् // 8 // पद्मरागसमानेन तेजसा समनन्तरम् / उदेति दक्षिणस्यां वै प्रभुः संकर्षणात्मना / / 6 // धर्मांशुरश्मिसंतप्तशतधामाधिकेन तु / रूपेण पश्चिमस्यां च व्यक्तं प्रद्युम्नसंज्ञया // 10 // शरद्गगनसंकाशवर्णेन परमेश्वरः / समास्त उत्तरस्यां चाप्यनिरुद्धात्मना ततः // 11 // संस्थानमादिमूर्तेर्वं सर्वेषां तु समं स्मृतम् / सूर्यकोटिप्रभाः सर्वे तेजसा कमलेक्षणाः // 12 // ..."तथा भिन्नतनोर्मन्यं देवस्यास्य महात्मनः / विशाखयूपसंज्ञस्य वक्ष्ये विद्याविवेदकम् // 20 // "नानामंत्रस्वरूपेण ह्यादिदेवः परो विभुः / आदिमध्यावसानेषु स्थितस्सर्वस्य सर्वदा // 31 // चतुयूंहचतुष्के स्वे शांतादि व्यक्तलक्षणे / प्राधान्येन त्रयानां च देवानामवतिष्ठते // 32 // यथाम्बरस्थस्सविता त्वेक एव महामते / जलाश्रयाणि चाश्रित्य बहुत्वं संप्रदर्शयेत् / / 33 // एवमेकोऽपि भगवान् नानामंत्राश्रयेषु च / तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च // 34 // --सात्वत संहिता अ. 4. तुर्यादिजाग्रदन्तं यत्प्रोक्तं पदचतुष्टयम् / वासुदेवादिना व्याप्तमनिरुद्धोन्तिमेवतु / / 9 / / तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा / अव्यक्तव्यक्तरूपः स्वैरुदितं ते यथोदितम् // 10 // व्यूहाव्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम् / अन्तरं सकलं देशं संपूरयति . तेजसा // 11 // पूजितस्तेजसां राशिरव्यक्तो मूर्तिवर्जितः / विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिवृहितः // 12 // तस्मिस्तस्मिन् पदे तस्मात् मूर्तिशाखाचतुष्टयम् / वासुदेवादिकं शक्र प्रादुर्भवति वै क्रमात् // 13 // एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने / स्वप्नात्पदाज्जाग्रदन्ते तेजसः पूज्यते महान् // 14 // विशाखयूपो भगवान् स देवस्तपसां निधिः / तुर्याचे स्वप्नपर्यन्ते चातुरात्म्यत्रिके हि यत् // 15 // तत्तदैश्वर्यसंपन्ने षाड्गुण्यं सुव्यवस्थितम् / तदादायाखिलं दिव्यं शुद्धसंवित्पुरस्सरम् / / 16 / / विभजन्नात्मनात्मानं वासुदेवादिरूपतः / पुनर्विभववेलायां विना मूर्तिचतुष्टयम् / / 17 // विशाखयूप एवैष विभवान्भावयत्युत / ते देवा विभवात्मानः पद्मानाभादयो मताः // 18 // -लक्ष्मीतंत्र अ. 11. In the edition of Laksmitantra, by V. Krishnammacharya published by the Adyar Library, he has given a precis of the description of Visakhayupa in prose, which runs as under : अस्ति वैकुण्ठेप्राकृतलोके विशाखयूपो नाम ध्वजस्तंभाकारः कश्चन तेजोरूपी भगवन्मयः स्तंभविशेषः। स च ब्रह्मयूपनाऽिप्याख्यायते / तत्राधःप्रदेशमारभ्योपर्युपरि चत्वारो भागाश्चतुरश्रा वर्तन्ते। प्रतिभागं चतु र्वपि पार्श्वेषु भगवान्पर वासुदेवः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धरूपेण क्रमेण प्रागादिदिक्ष्ववतिष्ठते / तत्र प्रथमो भागः जाग्रत्पदाभिमानी अनिरुद्धप्रधानः / तत्र ते व्यूहदेवाः स्पष्टदृश्यरूपायुधवाहनमहिष्यादि परिच्छदा भान्ति / एते च जाग्रत्पदस्थोपासकानुग्रहाय तथा प्रकाश्यन्ते / तदुपरि द्वितीयो भागः स्वप्नस्थानाभिमानी प्रद्युम्नप्रधानकः / तत्र ते व्यूहदेवाः अस्पष्टदृश्यमलिनप्रायः आयुधवाहनमहिष्यादि परिच्छदैवर्तन्ते / एते च स्वप्नपदस्थोपासकानुग्रहाय तथा वर्तन्ते / तदुपरि तृतीयो भागः सुषुप्तिस्थानाभिमानी संकर्षणप्रधानो रेखामात्र दृश्यायुधादि परिच्छदैर्देवैरध्यासितः / एते च सुषुप्तिपदस्थोपासकानुग्रहाय तथा वर्तन्ते / तदुपरि तुरीयस्थानाभिमानी वासुदेवप्रधानोऽत्यन्तादृश्यायुधादिपरिच्छदैः शून्यकल्पैर्देवैरध्यासितश्चतुर्थोभागः / एते च तुरीयमपदस्थोपासकानुग्रहाय तथा वर्तन्ते / अतो जाग्रदादिपदस्थोपासकाधिकारानुगुण्येन व्यूहदेवास्तथा वर्तन्ते / एतादृशविशाखयूपाख्यानिरुद्धादेव पद्मनाभादयो विभवा अवतीर्णा इति / -लक्ष्मीतन्त्र, प्रस्तावना, पृ. 25 The passage could be rendered in English as under : In the supra-material region otherwise called Vaikuntha, there stands a pillar called Visakhayupa, resembling in shape to a flag staff. (It is also known as Brahmayupa). It is divided into four sections-lengthwise i. e., from the bottom to the top and has four sides directionwise i.e., facing the four quarters--East, South, West and North. Lord Para-Vasudeva entirely pervades Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.250125
Book TitleIntrovert and Agamas
Original Sutra AuthorN/A
AuthorPrabhakar Apte
PublisherZ_Pushkarmuni_Abhinandan_Granth_012012.pdf
Publication Year
Total Pages3
LanguageEnglish
ClassificationArticle & Agam
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy