________________
५०
( ४ )
ॐ अहं आत्मन् देहिन् मतिज्ञानावरणेन श्रुतज्ञानावरणेन, अवधिज्ञानावरणेन, मनःपर्यायज्ञानावरणेन, केवलज्ञानावरणेन, इन्द्रियावरणेन, चित्तावरणेन आवृतोऽसि तन्मुच्यतां तवावरणमनेनाचरणेन अर्ह ॐ ।।
(२२-१)
,
( ५ )
ॐ अर्हं नवब्रह्मगुप्तीः स्वकरणकारणानुमतीर्धारयेस्तदन्तरमक्षय्यमस्तु ते व्रतं स्वपरतरणतारणसमर्थो भव अहं ॐ ॥ ( २२ - २)
( ६ )
ॐ अर्हं ब्रह्मचार्यसि, ब्रह्मचारिवेषोऽसि, अवधिब्रह्मचर्यो ऽसि, धृतब्रह्मचर्योऽसि धृताजिनदण्डोऽसि, बुद्धोऽसि, प्रबुद्धोऽसि धृतसम्यक्त्वोऽसि, दृढसम्यक्त्वोऽसि पुमानसि सर्वपूज्योऽसि, तदवधि ब्रह्मव्रतं आगुरुनिर्देशं धारयेः अहं ॐ ।। (२३-२)
J
Jain Education International
( ७ )
ॐ अर्हं गौरियं धेनुरियं प्रशस्यपशुरियं, सर्वोत्तमक्षीरदधिघृतेयं, पवित्रगोमयमूत्रेयं, सुधास्राविणीयं रसोद्भाविनीयं, पूज्येयं, हृद्येयं, अभिवाद्येयं, तद्दत्तेयं त्वया धेनुः कृतपुण्यो भव प्राप्तपुण्यो भव, अक्षय्यं दानमस्तु अर्ह
ॐ ॥ (२७-२)
अनुसंधान - २१
>
( ८ )
ॐ अर्ह एकमस्ति दशकमस्ति शतमस्ति सहस्रमस्ति, अयुतमस्ति, लक्षमस्ति, प्रयुतमस्ति, कोट्यस्ति, कोटिदशकमस्ति कोटिशतमस्ति, कोटिसहस्त्रमस्ति, कोट्ययुतमस्ति, कोटिलक्षमस्ति, कोटिप्रयुतमस्ति, कोटाकोटिरस्ति, सङ्ख्येयमस्ति, असङ्ख्येयमस्ति, अनन्तमस्ति, अनन्तानन्तमस्ति, दानफलमस्ति तदक्षय्यं दानमस्तु ते अर्ह ॐ ॥ (२७-२)
( ९ )
ॐ वं वरुणोऽसि वारुणमसि, गाङ्गमसि, यामुनमसि गौदावरमसि,
3
For Private & Personal Use Only
▸
www.jainelibrary.org