________________
४६
अनुसंधान-२१ संस्कारदर्शनं, संस्थानपरामर्शनं, तत्त्वावबोधः, विद्याप्रबोध इति चतुरो वेदान् सर्वनयवस्तुप्रकीर्तकान् माहनानपाठयत् । ततश्च ते माहनाः सप्ततीर्थंकरतीर्थं यावद् धृतसम्यक्त्वाः आर्हतानां व्यवहारोपदेशेन धर्मोपदेशादि वितेनुः । ततश्च तीर्थे व्यवच्छिन्ने तत्रान्तरे ते माहनाः प्राप्तप्रतिग्रहलोभाः तान् वेदान् हिंसाप्ररूपण साधुनिन्दनगर्भतया ऋग्यजुःसामाथर्वनामकल्पनया मिथ्यादृष्टितां निन्युः । ततश्च साधुभिर्व्यवहारपाठपराङ्मुखैस्तान् वेदान् विहाय जिनप्रणीत आगम एव प्रमाणतां नीतः । तेष्वपि ये माहनाः सम्यक्त्वं न तत्यजुः तेषां मुखेष्वद्यापि भरतप्रणीतवेदलेशः कर्मान्तरव्यवहारगतः श्रूयते । स चात्रोच्यते । यत उक्तमागमे- .
सिरिभरहचक्कवट्टी आरियवेआण विस्सुओ कत्ता ।। माहणपढणत्थंमि गं(स्थमिणं) कहिअं सुअझाण (सुअनाण?) ववहारं ।। जिणतित्थे वुच्छिन्ने मिच्छत्ते माहणेहिं ते ठविआ। अस्संजआण पूआ अप्पाणं कारिआ तेहिं ॥" (आ.दि. पत्र ७/८)
उपरोक्त समग्र वर्णनथी एम प्रतिपादित थाय छे के आर्य वेदो विच्छेद पाम्या होवा छतां तेना कोई कोई अंशो, श्रीवर्धमानसूरिंना समयमां एटले के बारमा शतकमां पण, केटलाक जैन ब्राह्मणो के गृहस्थो पासे मोजूद हता ज. केटलाक भोजक ज्ञातिना तथा अन्य जैन गृहस्थो, रत्नत्रयीना प्रतीक स्वरूप जिनोपवीत (जनोई) तो हजी दस-वीस वर्ष पहेलां सुधी पहेरता हता, ते तो
आ लखनारे पण प्रत्यक्ष जोयुं छे. बल्के तेवा गृहस्थोना अवशेष आजे पण विद्यमान छे ज. आचारदिनकर जेवा ग्रंथमां आर्यवेदना थोडा अंशो मंत्ररूपे सचवाया छे, ते पण महत्त्वनुं तो छे ज. अलबत्त, आ समग्र मुद्दो ऐतिहासिक उलटतपास तो मागी ज ले छे. जैन गच्छोमां मध्यकालमां एक निगमगच्छ के निगम संप्रदाय हतो; तेना आश्रये रचायेला 'उपनिषत्' संज्ञावाळां निगमशास्त्रो आजे पण उपलब्ध छे. तेनुं अध्ययन थयु के थतुं नथी. निषिद्ध तथा उपेक्षित मनाय छे. क्लिष्ट-अशुद्ध पण गणाय छे. तेनुं अध्ययन थाय तो आर्य वेदना मुद्दे कंईक प्रकाश सांपडे तो ते शक्य लागे छे.
(सन्दर्भ : आचारदिनकर (पोथी) प्रकाशक : पं. केसरिसिंह ओसवाल, मुंबई, ई. १९२२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org