________________
[66]
पत्रनो पाठ
स्वस्ति श्रीमद् यदीयक्रमकमलनमन्नाकिकोटीरकोटिभ्रश्यन्मन्दारमाला परिचयरचि ( ? ) ता भृङ्गराजी विरेजे । नम्रौकः स्थैर्यहेतोः किमु पदनिहिता शृङ्खला सिन्धुपुत्र्यास्तन्यादन्याय्यवृत्तिव्युपरमपरम श्रीसमृद्धि स वीरः ॥
एनं श्रीमन्तं सुत्रामग्रामजेजीयमानमहामोहसङ्ग्राम लब्धजयपताकाभिरामजगदऽतिशायिस्थामधामरामणीयकदत्तजनचमत्कारं तर्कसम्पर्कसमितिप्रासादडिण्डीर पिण्डपाण्डुरप्रवादपाथोधिस्वतन्त्रप्रचारमुद्रणसेतुबन्धायितसप्त (?) भङ्गीतस्यात्कारं सहृदयहृदयङ्गमरमणीयतालङ्कत सर्वभाषापरिणामिवचनरचनारचित सुधार[ स ] तिरस्कारं श्रीवीरजिनजगदाधारं प्रणम्य विधूदयप्रवर्द्धमानगतरङ्गमिषादुन्मिषद्विधूपलनिर्मितप्राकारविस्तारिकान्तिजान्हवीं रसोल्लासादालिङ्गितुं विस्तारितकरेणेवोदन्वता विराजिते श्रीपूज्यपादपाविते श्रीमति पुरबन्दिरे, पुरन्दरपुरलक्ष्मीलुण्यकविलासकलितात्रा (? द रा) जन्वत: श्रीराजनगराद् विनेयलेशदेशीयो विजयः सविनयं सानन्दं प्रेमप्राग्भारप्रकर्षमन्थरं द्विपतर्कप्रमितावर्त्तवन्दनेनाऽभिवन्द्य विधिवद् विज्ञपयति यथा कृत्यं चात्र
प्रातर्महेभ्यसभ्यपरिपूरितायां सभायां ग्रन्थस्वाध्यायविधानादिप्रस्तुतकार्य परम्परायां प्रवर्त्तमानायां क्रमागतपर्युषणापर्वापि सक्षणनवक्षणकल्पसूत्रवाचन कल्पिताकल्पसंकल्पकल्पलतोपम श्रीजिनभवनपूजा साधर्मिकजनपोषण - दीनोद्धारश्रीजिनशासनप्र भावनादिभावनानुविहितानेहः समुचितभावदुस्तपतपस्तपनादिकर्मशत्रुनिर्मूलन - शमशर्मप्रदधर्मकर्मोपबृंहितं सुखमाशिखरमध्यारोपितं श्रीमत्पूज्यचरणपरिचरण
करणप्रभावादऽपरम् ।
अपराहठपरम्पराकमलिनीपरागलुब्धकविकुलमधुकरनिकरझंकारस्फीत
सौभाग्यस्वच्छतपगच्छसाम्राज्यधुरन्धराणां कृतार्थीकृताऽर्थसार्थवितरणगुणविजित सुरतरु
शोभाभराणां निःसीमस्थैर्यगुणपाटवपाठनछात्रीकृतसुरभूधराणां अगण्यलावण्यपुण्यतारुण्यसरः स्नानरसिकसुरपुरपुरन्ध्रीनयनकलभसुलभनिरुपमभूतरङ्गरङ्गनिर्झराणां लक्षंभराणां श्रीपूज्यपुरन्दराणामस्मिन्नब्देऽद्य यावन्नैकोऽपि लेखो मत्करकमलमलंचकार । तदऽतः परं प्रसादमासादय (द्य ?) तत्प्रेषणेन प्रमोदनीयं विनयपरमाणोः परमाण्विन्द्रियनैकायिकमुख्यचातुरीधुरीणैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org