________________
38
सकल प्रामाणिक ग्रामणी चूडामणि पण्डित श्री...।। नमस्कृत्य सरस्वत्याश्चरणं शरणं धियाम् । प्रवृत्तिः श्रूयतां तावत् कौतुकाय विनिर्मिता ॥१॥ अनेकदेशा अस्माभि श्चक्षुषोर्गोचरीकृताः । स कोप्यालोकितो नैव याति यस्योपमानताम् ॥२॥ यत्र च क्षत्रियाः शस्त्रे कुन्तनिस्त्रिंशनामनी । वहन्ति हन्त जल्पन्त-श्चित्तोन्नत्यावहं वचः ॥३॥ हस्ताधिकं च प्रपदा-न्मार्जयन्तमिवाऽवनिम् । आरक्तं धातुरागेण वराशि पर्यधुर्जनाः ॥४॥ स्नेहालापरसेनापि संसिक्ताः सिकता इव ।। यत्र च स्नेहरहिता जनताः सन्ति सर्वदा ॥५॥ शालिन शालिनी यत्र गोधूमो धूमसन्निभः । मुद्गाश्च मुद्गप्राया स्तुवरी न वरीयसी ॥६॥ चपलाश्च पलायन्ते नूनं नि:स्नेहभोजनात् । युगन्धरी तु यत्राभू-दबलात्वेन निश्चला ॥७॥ युगन्धरी धान्यधुरा-धौरेयत्वं च बिभ्रती ।। यत्र वर्यान्यधान्येषु मान्या धनवतामपि ॥८॥ दृष्ट्वा किमुज्झितं लोकै-विवेकसहजं निजं । यस्मादसूयया दान-मतिर्देशान्तरं गता ॥९॥ सहस्रवेधिदुर्गन्ध-मलिनाम्बरधारिणाम् ।। विवर्णानां कृतघ्नानां व्यभिचारविचारिणाम् ॥१०॥ क्षिप्तस्थूलोपलप्रायं विकत्थनविसंस्थुलम् । वाक्यं व्याहरतां शश्वत् कदन्नाभ्यवहारिणाम् ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org