________________
मई २०११
सर्वज्ञः सत्यवाक् सिद्धः सोममूर्तिः प्रकाशकृत् । सिद्धात्मा सर्वदेवेशो - ऽजय्योऽमेयर्द्धिरस्मरः ॥९॥ क्षमायुक्तः क्षमाचञ्चुः क्षमी साक्षी पुरातनः । परमात्मा परत्राता पुराणः परमद्युतिः ॥१०॥ पवित्रः परमानन्दः पूतवाक् परमेश्वरः । पूतोऽजेयः परंज्योति-रनीहो वरदोऽरहाः ॥११॥
वीतरागशतम् ॥२००॥
तीर्थङ्करस्ततश्लोक-स्तीर्थेशस्तीर्थमण्डनः । तत्त्वमूर्त्तिसङ्ख्येय- स्तीर्थकृत् तीर्थनायकः ॥१॥ वीतदम्भः प्रसन्नात्मा तारकस्तीर्थलोचनः । तीर्थेन्द्रस्त्यागवान् त्यागी तत्त्ववित् त्यक्तसंसृतिः ॥२॥ तमोहर्ता जितद्वेष- स्तीर्थाधीशो जगत्प्रियः । तीर्थपस्तीर्णसंसार-स्तापहृत् तारलोचनः ॥३॥ तत्त्वात्मा ज्ञानवित् श्रेष्ठो जगन्नाथो जगद्विभुः । जगज्जैत्रो जगत्कर्ता जगज्ज्येष्ठो जगद्गुरुः ॥४॥ जगद्ध्येयो जगद्वन्द्यो ज्योतिमा (ष्मा?)न् जगतः पतिः ॥५॥ जितमोहो जितानङ्गो जितनिद्रो जितक्षयः ।
जितवैरो जितक्लेशो जगद्ग्रैवेयकः शिवः ॥६॥ जनपालो जितक्रोधो जनस्वामी जनेशिता । जगत्त्रयमनोहारी जगदानन्ददायकः ॥७॥ जितमानो जिताऽऽकल्पो जनेशो जगदग्रगः । जगद्बन्धुर्जगत्स्वामी जनेड् जगत्पितामहः ॥८॥ जिष्णुर्जी जगद्रक्षो विश्वदर्शी जितामयः । जितलोभो जितस्नेहो जगच्चन्द्रो जगद्रविः ॥९॥ नृमनोजवसः शक्तो जिनेन्द्रो जनतारकः । अलङ्करिष्णुरद्वेष्यो जगत्त्रयविशेषकः ॥१०॥ जनरक्षाकरः कर्ता जगच्चूडामणिर्वरः । ज्यायान् जितयथाजातो जाड्यापहो जगत्प्रभुः ॥११॥
२७