________________
२४
अनुसन्धान-५५
पोताना हाथे लखेल आदर्श - प्रति छे. कर्ताए निर्देश्य छे ते प्रमाणे आ रचना तथा लेखन मार्त्तण्डपुरमां करेल छे. मार्तण्डपुर एटले सूर्यपुर - सूरत होय के पछी तेनाथी नजीकनुं ‘रांदेर' होय, तेवुं संभवे छे. कर्तानो सत्ताकाळ १६७०१७१८ वि.सं. छे.
आ स्तोत्रनी पांच पानांनी प्रतिनी जेरोक्स नकल मुनिश्री धुरन्धरविजयजी तरफथी मळी छे, अने तेना आधारे आ सम्पादन थयुं छे. प्रति, अनुमानतः, १७मा शतकनी लखायेली छे.
श्रीसरस्वत्यै नमः ॥
श्रीकल्याणसागरसूरिकृत पार्श्वनाथसहस्त्रनामस्तोत्रम् ॥
पार्श्वनाथो जिनः श्रीमान् स्याद्वादी पार्श्वनायकः । शिवतातिर्जनत्राता दद्यान्मे सौख्यमन्वहम् ॥१॥ नमस्यन्ति नराः सर्वे शीर्षेण भक्तिभासुराः । पापस्तोममपाकर्तुं तं पार्श्वं नौमि सर्वदम् ॥२॥ यथार्थवादिना येनोन्मूलिताः क्लेशपादपाः । तेनानुभूयते ऋद्धि-र्धीमता सूक्ष्मदर्शिना ॥३॥ शम्भवे पार्श्वनाथाय श्रीमते परमात्मने । नमः श्रीवर्द्धमानाय विश्वव्याधिहराय वै ॥४॥ दर्वीकरः शुभध्याना-द्धरणेन्द्रमवाप (न्द्रत्वमाप ?) सः । यस्मात् परमतत्त्वज्ञात् सुपार्वाल्लोकलोचनात् ॥५॥ प्रतिपूर्णं ध्रुवं ज्ञानं निरावरणमुत्तमम् । विद्यते यस्य पार्श्वस्य निखिलार्थावभासकम् ॥६॥ यस्मिन्नतीन्द्रिये सौख्य - मनन्तं वर्तते खलु । स श्रद्धेयः स चाराध्यो ध्येयः सैव निरन्तरम् ॥७॥
[सप्तविभक्तीनां श्लोकाः ।]