________________
३४
अनुसन्धान-५५
चिदानन्दमयश्चिन्ता-वर्जितो लोभर्जितः । कर्महा बन्धमोक्षज्ञः कृपावान् कान्तिकारकः ॥८॥ कजनेत्रो नरत्राता कृतपुण्यः कृतान्तवित् । लोकाग्रणीवि(वि)रोधघ्नः कीर्तिमान् खगसेवितः ॥९॥ अयाचितो महोत्साह-श्चिद्रूपश्चिन्मयो वृतिः । भद्रयुक्तः स्वयंबुद्धो-ऽनल्पबुद्धिर्दमेशिता ॥१०॥ विश्वकर्मा कलादक्षः कल्पवृक्षः कलानिधिः । लोभतिरस्कृतः सूक्ष्मो लोभहृत् कृतलक्षणः ॥११॥ लोकोत्तमो जनाधीशो लोकधाता कृपालयः । सूक्ष्मदर्येन्दुनीलाभो लोकावतंसकः क्षमः ॥१२॥ शिष्टेष्टोऽप्रतिभः शान्ति-श्छत्रत्रयविभूषितः । चामीकरासनारूढः श्रीशः कल्याणशासनः ॥१३॥ कर्मण्योऽत्रभवान् भद्रः शान्तिकरः प्रजाहितः । भव्यमानवकोटीरो मुक्तिजानिः श्रियांनिधिः ॥१४॥
कल्याणशतम् ॥१०००॥ छ । अमूनि तव नामानि पठन्ति ये नरोत्तमाः । भवेयुः सम्पदस्तेषां सिद्धयश्चापि मञ्जुलाः ॥१॥ स्वामिन् ! जिह्वासहस्रोऽपि, वक्तुं शक्तो न ते गुणान् । सहस्राक्षो न ते रूप-श्रियं निरीक्षितुं क्षमः ॥२॥ त्वच्चेतसि प्रवर्तेऽह-मित्युदन्तो हि दुर्लभः । मच्चित्ते विद्यसे त्वं चेत् देवेनान्येन पूर्यताम् ॥३॥ हर्षबाष्पजलैर्भव्य-मन्नेत्रे त्वन्मुखाश्रिते ।
अन्यप्रेक्षणसम्भूतं क्षालय(ये)तां मलं निजम् ॥४॥ त्वद्वक्त्रसङ्गिनी नेत्रे त्वत्परीष्टिकरौ करौ । त्वद्गुणग्राहके श्रोत्रे भूयास्तां मे मुदा सदा ॥५॥ ऋद्धित्वं हि प्रभुत्वं वा मनोवाञ्छितमन्वहम् । सौभाग्यत्वं नृपत्वं वै लभेरन् तव भक्तितः ॥६॥