________________
June-2006
भूरिश्लक्ष्णजटावलौ निवसनं गौरीशितुर्मूर्द्धनि, सूर्ये सौर्यनिरस्तसर्वखचराद्दीप्रप्रदीप्त्यावलौ ॥५॥ सत्काव्यामृतकारिताभिरभित: काव्यो जित: स्वर्गतोऽनेकानेकविवेकशास्त्रनिकराभ्यासात् पुनः स्वर्गुरुः । व्याकर्णार्णवतर्कतर्कनिपुणाच्छन्दःपवित्राननान्, सत्काव्यामृतपानपीनहृदयान् सुद्धार्थविज्ञान्मुदा ॥६॥ व्यक्तालङ्कतिशास्त्रसाधनमतीन् साधुक्रियासाधकान्, कुर्वाणान् वरधर्ममार्गसुविधौ बद्धादरान् श्रावकान् । तान् श्रीश्रीजिनचन्द्रसूरिसुगुरून् सत्साधुसंसेवितान्, नत्वा विज्ञपयत्पदः सुवचनं श्रीमेड़तातः पुरात् ।।७।। शिष्याः पाठकवर्यपुण्यकलसाः भक्त्या प्रणम्यात्मनः, सद्विद्वज्जयरंगनाममुनिभिस्त्रैलोक्यचन्द्रेण च । युक्ता हर्षवशात् कृताञ्जलिपुटाश्चारित्रचन्द्रादिभिः, सानन्दं सह तोषपोषविधिभिः सस्नेहमानन्दतः ॥८॥ सौख्यं भूरितरं यशो गुरुतरं पूजाप्रसादादिह, भावत्कं सततं मनस्यतितरामीहामहे भूरिशः । सोत्कर्ष सह जैनधर्मगुरुता सत्पारणाभिस्तपःपूरैद्वादशकप्रभावनिकया चाराधितः पर्वराट् ॥९॥ चिन्तास्मद् हृदि तावदुत्कटतरा प्रादुर्बभूवेदृशी, सर्वस्मिन्नपि देश आगतमहो पत्रं हि नो नान्तके । किं वा कारणमत्र चित्रकलितं नो कोपि कोपः पुन:, श्रीपूज्या गुरवः प्रभावगुरवः शिष्या वो वा वयम्(?) ॥१०॥ अस्माकं [परिकृपागुरुतरां पूर्वं ह्यभून्नाधुना, युष्मद् भूरिवयो गदारुसुकरः पत्रात्पवित्राक्षिणात् । चारुश्रावणमास आसु लिखिताद्राकादिने सुन्दरे, नात्रोभूत्करपत्रतः शुभवतां प्राप्ताच्च तस्यायत: ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org